SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ गाथा-४२] ५. दोष-द्वारम् धर्म-निन्दा-रूप-विपरीत-फलम् [ १३१ तत्विवक्षित-फल-रहितम्, अनिष्ट-फल-कृद् वा भवति, . 'अ-विधि-योगात्" इत्य-ऽर्थः । * तथा च, असौधर्म्यम्-सद-ऽनुष्ठानमऽपिस्वकम्-आत्मानं च, बालेनाऽपिअवहेलयेत् ॥४१॥ + "तथा सति, का हानिः ?" इत्याऽऽह, :*"धम्म-खिंसं कुणंताणं अप्पणो वा परस्सवा। अ-बोही परमा होइ.” *इइ सुत्ते वि भासिअं.॥४२॥ [श्राद्ध-दिन-कृत्ये-१६३ ] "धम्मं खिंसं०" त्ति, व्याख्या+ एवम् *अना-5ऽभोगा-ऽऽदिनाधार्मिकीम् निन्दाम्- धम्मं खिसं । टीकायाम् * इह० । मुद्रिता-ऽऽदिषु । * लोभ-अना-ऽऽभोगा-ऽऽदिना प्रत्येकम्दोषवद्-धार्मिकं [कृत्यं)बालानाम् धर्म-निन्दा-हेतुः । डे.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy