________________
गाथा-४२]
५. दोष-द्वारम्
धर्म-निन्दा-रूप-विपरीत-फलम् [ १३१
तत्विवक्षित-फल-रहितम्,
अनिष्ट-फल-कृद् वा भवति,
. 'अ-विधि-योगात्" इत्य-ऽर्थः । * तथा च,
असौधर्म्यम्-सद-ऽनुष्ठानमऽपिस्वकम्-आत्मानं च,
बालेनाऽपिअवहेलयेत् ॥४१॥ + "तथा सति,
का हानिः ?"
इत्याऽऽह, :*"धम्म-खिंसं कुणंताणं अप्पणो वा परस्सवा। अ-बोही परमा होइ.” *इइ सुत्ते वि भासिअं.॥४२॥
[श्राद्ध-दिन-कृत्ये-१६३ ] "धम्मं खिंसं०" त्ति, व्याख्या+ एवम्
*अना-5ऽभोगा-ऽऽदिनाधार्मिकीम् निन्दाम्- धम्मं खिसं । टीकायाम् * इह० । मुद्रिता-ऽऽदिषु । * लोभ-अना-ऽऽभोगा-ऽऽदिना प्रत्येकम्दोषवद्-धार्मिकं [कृत्यं)बालानाम्
धर्म-निन्दा-हेतुः । डे.