________________
१३०]
५. दोष-द्वारम्
धर्म-योगं विना फल-शून्यता-वैपरीत्य [गा० ४०-४१
योगः।
सुद्धेणं चिव देहेणं धम्म-जोगो य जायइ.। जं जं कुणइ किच्चं तु, तं तं से स-फलं भवे.॥४॥
_ [श्राद्ध-दिन-कृत्ये १५९-१६०-१६१] "अत्थेणं." ति, "सुडेणं" ति, व्याख्या+ कण्ठयाः।
नवरमधर्म-मूल-व्यवहार- धर्म-योगः-विधि-योगः। शुद्धचा क्रमेण
. लौकिके लोकोत्तरे च मार्गविधि-युक्त-धर्म- +
विधि-योगेनतेन मोक्षः। यद् यत्
कार्यम् करोति, तस्य तस् तत्
सा-ऽनुबन्ध-सत्-फल-कृद् भवेत् ॥३८-३९-४०॥ + अथ,
तत्-प्रति-पक्ष-भूतम्
अ-सत्-सङ्ग विशदयति, :अण्णहा, अ-फलं होइ, जंज किच्चं तु सो करे॥ ववहार-सुद्धि-रहिओ. धम्मं खिंसावए सयं.॥४१॥
- [भाद्ध-दिन-कृत्ये-१६२] . व्यवहार-शुद्धया- "अण्णहा. ति", व्याख्याअदिकं विना अन्यथा-दोषवत्-संसर्गण, कृत्यानां विष्फसप्ता, विपरीत- * व्यवहार-शुद्धि-रहितः-श्रावका-ऽऽदिः, कल-दायकता यद् यत्
कृत्यम्, : ... ....