SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३०] ५. दोष-द्वारम् धर्म-योगं विना फल-शून्यता-वैपरीत्य [गा० ४०-४१ योगः। सुद्धेणं चिव देहेणं धम्म-जोगो य जायइ.। जं जं कुणइ किच्चं तु, तं तं से स-फलं भवे.॥४॥ _ [श्राद्ध-दिन-कृत्ये १५९-१६०-१६१] "अत्थेणं." ति, "सुडेणं" ति, व्याख्या+ कण्ठयाः। नवरमधर्म-मूल-व्यवहार- धर्म-योगः-विधि-योगः। शुद्धचा क्रमेण . लौकिके लोकोत्तरे च मार्गविधि-युक्त-धर्म- + विधि-योगेनतेन मोक्षः। यद् यत् कार्यम् करोति, तस्य तस् तत् सा-ऽनुबन्ध-सत्-फल-कृद् भवेत् ॥३८-३९-४०॥ + अथ, तत्-प्रति-पक्ष-भूतम् अ-सत्-सङ्ग विशदयति, :अण्णहा, अ-फलं होइ, जंज किच्चं तु सो करे॥ ववहार-सुद्धि-रहिओ. धम्मं खिंसावए सयं.॥४१॥ - [भाद्ध-दिन-कृत्ये-१६२] . व्यवहार-शुद्धया- "अण्णहा. ति", व्याख्याअदिकं विना अन्यथा-दोषवत्-संसर्गण, कृत्यानां विष्फसप्ता, विपरीत- * व्यवहार-शुद्धि-रहितः-श्रावका-ऽऽदिः, कल-दायकता यद् यत् कृत्यम्, : ... ....
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy