________________
गा. ३८-३९ ]
साधुभि-स्संगता आर्याणां या व्यव
हार-शुद्धिः सा
धर्मस्य मूलम् ।
धर्म- मूलस्य फल परंपरा ।
अथ, तमेव
*
५. दोष- द्वारम् । सत् संगति-सु-फल- परंपरा [ १२९
विशेष - फल-द्वारेण
विशेषयति, :
ववहार - सुद्धी धम्म- मूलं साहूण संगया. |
[ श्राद्ध-दिन- कृत्ये गा० १५८ ]
"ववहार-०" त्ति,
+ मोह - मन्दता - ऽनुरोधेन
उचित - कर्मा - Sभ्यासे
व्यवहार-शुद्धिः
साधुभ्यः संगता-आर्य-संगात् प्रतिपन्ना, धर्मस्य
'मूलम् - भवति ।
+ अथ
* अथ,
तत् - प्रक्रियां
सार्ध-गाथा द्वयेन
आह, :
ववहारेण सुद्धेणं अत्थ- सुद्धी जओ भवे ॥ ३८ ॥ अत्थेणं चेव सुद्देणं आहारो होइ सुद्धओ. । आहारणं तु सुद्धेणं देह-सुद्धी जओ भवे ॥ ३९ ॥
पूर्वम्
सत्सङ्गमेव
फल-द्वारेण
विशदीकरोति । डे०
*प्राप्ता - परिगृहीता ।" इत्य- ऽर्थः ।