SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ गा. ३८-३९ ] साधुभि-स्संगता आर्याणां या व्यव हार-शुद्धिः सा धर्मस्य मूलम् । धर्म- मूलस्य फल परंपरा । अथ, तमेव * ५. दोष- द्वारम् । सत् संगति-सु-फल- परंपरा [ १२९ विशेष - फल-द्वारेण विशेषयति, : ववहार - सुद्धी धम्म- मूलं साहूण संगया. | [ श्राद्ध-दिन- कृत्ये गा० १५८ ] "ववहार-०" त्ति, + मोह - मन्दता - ऽनुरोधेन उचित - कर्मा - Sभ्यासे व्यवहार-शुद्धिः साधुभ्यः संगता-आर्य-संगात् प्रतिपन्ना, धर्मस्य 'मूलम् - भवति । + अथ * अथ, तत् - प्रक्रियां सार्ध-गाथा द्वयेन आह, : ववहारेण सुद्धेणं अत्थ- सुद्धी जओ भवे ॥ ३८ ॥ अत्थेणं चेव सुद्देणं आहारो होइ सुद्धओ. । आहारणं तु सुद्धेणं देह-सुद्धी जओ भवे ॥ ३९ ॥ पूर्वम् सत्सङ्गमेव फल-द्वारेण विशदीकरोति । डे० *प्राप्ता - परिगृहीता ।" इत्य- ऽर्थः ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy