________________
१३४]..:..
५. दोष-द्वारम
श्री-चन्द्र-कुमार-दृष्टा-ऽन्तः [गा०-४३
श्री चन्द्र-कुमारदृष्टा-ऽन्तः।
आ-लापसं-लाप प्रशंसा-ऽऽदि-रूपम्
संस्तवम्, श्री.चन्द्र-कुमारवद्धार्मिकः-सु-श्राद्धा-ऽऽदिः त्यजेत् । * तद्,
यथा___“ कुश-स्थल-पुरे
" प्रताप-सिंहो राजा। " सूर्य-वती राज्ञी। " तयोः पुत्रः " श्री-चन्द्र-कुमारः" मिथ्या-दृग. भ्रष्टा-ऽऽचार" निन्दित-कुला-ऽऽदि-संगति-रहितः, ४ परोप-कृति-प्रवणः, “ सु-भगः, " श्री-अर्हद्-भक्तः , " विशेष-ज्ञः, . न्याय-मतिः, " *दाना-दि-धर्म-परायणः, " चन्द्र-कलाऽऽदिभिः. " स्व-स्त्रीभिः सह " वैषयिकं भुजानो दो-गुन्दक इव,
* दाना-दि-धर्म कुर्वन्, सर्वत्र
ख्यातिमान्, । डे०