________________
५. दोष-द्वारम
५. संयम-विराधना [गाथा-३६-३७
यदुक्तम्
सङ्घ-कुलके, :"आणा-भंगं दट्ट मझ-स्थाठिंति जे तुसिणिआए,।
अ-विहि-अणुमोअणाए तेसिं पिअहोइ वय-लोवो. ॥१॥” ६ आत्म-विराधना + ६. आत्म-विराधनातुप्रत्य-ऽनीक देवता-ऽऽदि-छलन-लक्षणा,
प्रतीता।
अर्हदा-ऽऽज्ञा-परिहारेण*प्रमादाऽ-शौच
वस्तु-स्व-भावतःअ-पूत-दुष्ट-जने
शाकिनी-दष्टिवत् तेषां शक्तिः
अ-प्रति-हता भवति । यदुक्तम्व्यवहार भाष्य-दशमोद्देशके, :*"राया इव तित्थ-यरो'
प्रमादा-5-शुचि-दोष-वस्तु-स्व-भावतः । डे० प्रति-हताऽपि भवति । डे० "राया इव तित्थ-गरो।" इति-गाथा-चूणों, :
हुधोसणं सुत्तं, मिच्छा यऽ-सज्झाओ,
रयण-धणा इव नाणा-ऽऽइ. ॥ अत्रराजा इव तीर्थ-कृत, जन-पदा इव साधवः, घोषणमिव जिना-ऽऽज्ञा,
रत्न-धनानीव ज्ञाना-ऽदीनि ।
ये साधवः-20