SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ५. दोष-द्वारम ५. संयम-विराधना [गाथा-३६-३७ यदुक्तम् सङ्घ-कुलके, :"आणा-भंगं दट्ट मझ-स्थाठिंति जे तुसिणिआए,। अ-विहि-अणुमोअणाए तेसिं पिअहोइ वय-लोवो. ॥१॥” ६ आत्म-विराधना + ६. आत्म-विराधनातुप्रत्य-ऽनीक देवता-ऽऽदि-छलन-लक्षणा, प्रतीता। अर्हदा-ऽऽज्ञा-परिहारेण*प्रमादाऽ-शौच वस्तु-स्व-भावतःअ-पूत-दुष्ट-जने शाकिनी-दष्टिवत् तेषां शक्तिः अ-प्रति-हता भवति । यदुक्तम्व्यवहार भाष्य-दशमोद्देशके, :*"राया इव तित्थ-यरो' प्रमादा-5-शुचि-दोष-वस्तु-स्व-भावतः । डे० प्रति-हताऽपि भवति । डे० "राया इव तित्थ-गरो।" इति-गाथा-चूणों, : हुधोसणं सुत्तं, मिच्छा यऽ-सज्झाओ, रयण-धणा इव नाणा-ऽऽइ. ॥ अत्रराजा इव तीर्थ-कृत, जन-पदा इव साधवः, घोषणमिव जिना-ऽऽज्ञा, रत्न-धनानीव ज्ञाना-ऽदीनि । ये साधवः-20
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy