________________
गा. ३६-३७]
५. दोष-द्वारम् । ३-४. संयम-तप-उच्छेद-मिथ्यात्वे [ १२९ ...
बाला-ऽऽदीनामऽपि
कु-प्रवृत्ति-संतति-रूपः
___ प्रसङ्ग-दोष आपद्यते ।" इत्य-ऽर्थः ॥३५॥ जो जह-वायं ण कुणइ,मिच्छ-विट्ठी तओ हु] विको अण्णो ? वड्ढेइ अमिच्छत्तं परस्स संकं जणेमाणो. ॥३६॥
__"जो' जह." त्ति०, ४. मिथ्यात्व- ४. अना-ऽऽचारे
आचार-धिया*
मिथ्यात्त्व-वृद्धिः स्यात् ।” इत्य ऽर्थः ।। ३६ ॥ संजम-अप्प-पवयण-विराहणा-संभवो विहं णे[?], पवयण-हेला वि तओ अवणेओ तस्स संसग्गो. ॥३७॥
परंपरा ।
५. संयम-विराधना
"संजम" त्ति, * चैत्या-ऽऽदि-द्रव्य-भक्षणेनविधाविराधना
संभवेत् । तथा हि, :* संयम-विराधना
अ-न्यायोपात्त-वित्तोद्-भूत-वस्तु गृह्णानस्य, तत्-कृता--संयमा-ऽनुमोदना-रूपा
स्फुटं प्रतीयते। तथा सति, यथा-प्रतिपन्न-व्रत-लोप आपद्यते।
* ०धिया । बाला-ऽऽदीनाम्
मि०। डे.