SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ गा. ३६-३७] ५. दोष-द्वारम् । ३-४. संयम-तप-उच्छेद-मिथ्यात्वे [ १२९ ... बाला-ऽऽदीनामऽपि कु-प्रवृत्ति-संतति-रूपः ___ प्रसङ्ग-दोष आपद्यते ।" इत्य-ऽर्थः ॥३५॥ जो जह-वायं ण कुणइ,मिच्छ-विट्ठी तओ हु] विको अण्णो ? वड्ढेइ अमिच्छत्तं परस्स संकं जणेमाणो. ॥३६॥ __"जो' जह." त्ति०, ४. मिथ्यात्व- ४. अना-ऽऽचारे आचार-धिया* मिथ्यात्त्व-वृद्धिः स्यात् ।” इत्य ऽर्थः ।। ३६ ॥ संजम-अप्प-पवयण-विराहणा-संभवो विहं णे[?], पवयण-हेला वि तओ अवणेओ तस्स संसग्गो. ॥३७॥ परंपरा । ५. संयम-विराधना "संजम" त्ति, * चैत्या-ऽऽदि-द्रव्य-भक्षणेनविधाविराधना संभवेत् । तथा हि, :* संयम-विराधना अ-न्यायोपात्त-वित्तोद्-भूत-वस्तु गृह्णानस्य, तत्-कृता--संयमा-ऽनुमोदना-रूपा स्फुटं प्रतीयते। तथा सति, यथा-प्रतिपन्न-व्रत-लोप आपद्यते। * ०धिया । बाला-ऽऽदीनाम् मि०। डे.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy