________________
गा०-३७ ]
५. दोष-द्वारम्
६-७ श्रात्म-प्रवचन-विराधना [१०
इत्या-ऽऽदि-गाथा-वृत्ती, :"ये साधवः प्रजा-स्थानीयाः, राजस्थानीयस्य तीर्थ-कृतः आज्ञाम्
अनुपालयन्ति,
"७. जैन-शासन-
विराधना।
८. जैन-शासन- निन्दा।
प्रा ऽन्त-देवतयाऽपि
छल्यन्ते-अपराधिन इव दण्ड्यन्ते." इति ॥६॥ ७. प्रवचन-विराधना च
प्रवचन- ५ मूल-यति-चैत्ययोरुपद्रवेण, अस्तेना-ऽर्थ-प्रतीच्छया च
सु-प्रतीतैव ।७। + तथा,
८. प्रवचन-हेला-* एवम्"लोक-विरुद्ध संस्तवं कुर्वतां सर्व-ज्ञ-पुत्रत्वेन
लोकान् व्यामोहयतां जैनानाम्
अ-किञ्चित्-करं दर्शनम्, अतः,
अ-दृष्ट-कल्याणा एते, स्वप्नेऽपि ... सा-55चार-गन्धं न जानन्ति ।"
इत्या.ऽऽदि-खिवसाऽपि प्रवर्तते । *स्तेन-प्रतिच्छया। डे. * हेला-एतेषाम्,। डे. * “लोक-विरुद्धा-ऽऽचारं कुर्वताम् । डे०
ग्रन्थ० । डे.