SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ गा०-३७ ] ५. दोष-द्वारम् ६-७ श्रात्म-प्रवचन-विराधना [१० इत्या-ऽऽदि-गाथा-वृत्ती, :"ये साधवः प्रजा-स्थानीयाः, राजस्थानीयस्य तीर्थ-कृतः आज्ञाम् अनुपालयन्ति, "७. जैन-शासन- विराधना। ८. जैन-शासन- निन्दा। प्रा ऽन्त-देवतयाऽपि छल्यन्ते-अपराधिन इव दण्ड्यन्ते." इति ॥६॥ ७. प्रवचन-विराधना च प्रवचन- ५ मूल-यति-चैत्ययोरुपद्रवेण, अस्तेना-ऽर्थ-प्रतीच्छया च सु-प्रतीतैव ।७। + तथा, ८. प्रवचन-हेला-* एवम्"लोक-विरुद्ध संस्तवं कुर्वतां सर्व-ज्ञ-पुत्रत्वेन लोकान् व्यामोहयतां जैनानाम् अ-किञ्चित्-करं दर्शनम्, अतः, अ-दृष्ट-कल्याणा एते, स्वप्नेऽपि ... सा-55चार-गन्धं न जानन्ति ।" इत्या.ऽऽदि-खिवसाऽपि प्रवर्तते । *स्तेन-प्रतिच्छया। डे. * हेला-एतेषाम्,। डे. * “लोक-विरुद्धा-ऽऽचारं कुर्वताम् । डे० ग्रन्थ० । डे.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy