SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १२२] ५. दोष-द्वारम् १. निन्द्यता चैत्या-ऽऽदि-शत्रुता च [गा०-३३ किम् न कल्पते । कथं न कल्पते ?। ग्रहोतुम् कल्पते ?। + सुरिराऽऽह :यत् चैत्य-द्रव्येण, यच्चसु-विहितानां मूल्येन, आत्मा-ऽर्थम् कृतम्, तत्वितीर्यमाणम् न कल्पते ॥ ३२॥ "तत्रकिं कारणम् ?" इति चेत्, उच्यते, :तेण-पडिच्छा लोए विगरहिआ, उत्तरे किम ऽग! पुणो?। चेइय-जइ-पडिणीए जो गिइ, सोवि हु तहेव.॥३३॥ [श्राद्ध-दिन-कृत्ये गा० १३१] .. "तेण" त्ति, + चोरा-ऽऽनीतस्यप्रतिच्छा-प्रतिपत्तिः लोकेऽपिगर्हिता, किं पुनः उत्तरे-लोकोत्तरे मार्गे? "सु-तरां गहिता एव" * किमऽङ्ग ! पुनः उत्तरे ? | डे . १. लोके लोकोत्तरमार्गे च निन्द्यता।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy