________________
१२२]
५. दोष-द्वारम्
१. निन्द्यता चैत्या-ऽऽदि-शत्रुता च [गा०-३३
किम्
न कल्पते ।
कथं न कल्पते ?।
ग्रहोतुम्
कल्पते ?। + सुरिराऽऽह :यत्
चैत्य-द्रव्येण, यच्चसु-विहितानां मूल्येन, आत्मा-ऽर्थम्
कृतम्, तत्वितीर्यमाणम्
न कल्पते ॥ ३२॥ "तत्रकिं कारणम् ?" इति चेत्,
उच्यते, :तेण-पडिच्छा लोए विगरहिआ, उत्तरे किम ऽग! पुणो?। चेइय-जइ-पडिणीए जो गिइ, सोवि हु तहेव.॥३३॥
[श्राद्ध-दिन-कृत्ये गा० १३१] .. "तेण" त्ति, + चोरा-ऽऽनीतस्यप्रतिच्छा-प्रतिपत्तिः लोकेऽपिगर्हिता, किं पुनः उत्तरे-लोकोत्तरे मार्गे?
"सु-तरां गहिता एव" * किमऽङ्ग ! पुनः
उत्तरे ? | डे .
१. लोके लोकोत्तरमार्गे च निन्द्यता।