________________
गा.३२ ]
५. दोष-द्वारम्
चोरित-द्रव्यान्निष्पन्नं न कल्पते [ १२१
*कुर्यात्, ततः, तद्-अशना-ऽऽदिकम्संयतानां दद्यात्, *अथ वा,
कश्चित् चौरः सोपधिकं मुनिमा पि विक्रीणी यात्, तल्लब्ध-द्रव्य स्याहारा-दिग्रहण विचारः।
स्वा ऽर्थाय, श्रमणम्सोपधिकम्
*विक्रीणीते,
ततः
प्रासुकं वस्त्रा-ऽsदिकम्
संयता-ऽऽदिभ्यो दद्यात् ॥३१॥ एआ-रिसम्मि दव्वे समणाणं किं ण कप्पए घेत्तुं ? चेइय-दव्वेण कयं मुल्लेण जं सु-विहिआणं, ॥३२॥
श्राद्ध-दिन-कृत्ये गा० १२९] "एआ-रि०" ति, एता-दृशेन द्रव्येणयत्
आत्मा-ऽर्थ कृतम्, तत्श्रमणानाम्
तद्-द्रव्यस्याऽs हारा-ऽऽदिकं वस्त्रादिकं च श्रमणानां कल्पते? न वा?।
* कृत्वा च
संयतानां दद्यात्, ३० यो वा० । * विक्रीणीते।
विक्रीय चतत् प्रासुकं । ।