SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ गा.३२ ] ५. दोष-द्वारम् चोरित-द्रव्यान्निष्पन्नं न कल्पते [ १२१ *कुर्यात्, ततः, तद्-अशना-ऽऽदिकम्संयतानां दद्यात्, *अथ वा, कश्चित् चौरः सोपधिकं मुनिमा पि विक्रीणी यात्, तल्लब्ध-द्रव्य स्याहारा-दिग्रहण विचारः। स्वा ऽर्थाय, श्रमणम्सोपधिकम् *विक्रीणीते, ततः प्रासुकं वस्त्रा-ऽsदिकम् संयता-ऽऽदिभ्यो दद्यात् ॥३१॥ एआ-रिसम्मि दव्वे समणाणं किं ण कप्पए घेत्तुं ? चेइय-दव्वेण कयं मुल्लेण जं सु-विहिआणं, ॥३२॥ श्राद्ध-दिन-कृत्ये गा० १२९] "एआ-रि०" ति, एता-दृशेन द्रव्येणयत् आत्मा-ऽर्थ कृतम्, तत्श्रमणानाम् तद्-द्रव्यस्याऽs हारा-ऽऽदिकं वस्त्रादिकं च श्रमणानां कल्पते? न वा?। * कृत्वा च संयतानां दद्यात्, ३० यो वा० । * विक्रीणीते। विक्रीय चतत् प्रासुकं । ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy