________________
१२० ]
५. दोष-द्वारम्
ऐहिक-पार-भविक-दोषोपसंहारः [ गाथा-२९-३०
वरं दावा-ऽनले पातः, क्षुधया वा मृतिवरम्, । मूर्ध्नि वा पतितं वज्र, न तु देव-स्व-भक्षणम् ॥२॥... ज्ञात्वेति जिन-निर्ग्रन्थ-शास्त्रा-ऽऽदीनां धनं न हि ।
गृहीतव्यं महा-पाप-कारणं दुर्गति प्रदम् ॥२॥ ऐहिक-पार
एवम्मविक-दोषोप
"ऐहिक-पार-भविक-दोषाः प्रदर्शिताः" इतिभावः ॥२९-३०॥ संहारः । चोरित-द्रव्येण अथ, कृता-ऽऽहारस्य "चोरित-देवा-ऽऽदि-द्रव्येण साधूनां ग्रहणे स्वा-ऽर्थम् - विचारः ।
निष्पादितोऽप्याऽऽहारः
साधूनामऽ-कल्प्यः।" तत्-प्रयोजकता-वैशद्या-ऽर्थम्प्राय:
इह-भविक-दोषान्व्यवहार-भाष्य-गाथा-त्रयेण
आह, :चेइय-दव्वं विभज्ज, करिज्ज कोई अ नरो सय-ट्टाए,। समणं वा सोवहिअं विकिज्ज संजय-ऽद्वाए ॥३१॥
[श्राद्ध-दिन-कृत्ये-गा० १२९] "चेइय०" त्ति, चोरित-द्रव्यात्
चैत्य-द्रव्यम् = भागेन कृता. चोर-समुदायेनऽऽहारस्य साधूनां
अपहृत्य, दाने विचारः।
तन्मध्ये कोऽपि नरःआत्मीय-भागा-Ssगत-धनेनसय-हाए = आत्मनोऽर्थाय मोदका-ऽऽदिकम्