SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२० ] ५. दोष-द्वारम् ऐहिक-पार-भविक-दोषोपसंहारः [ गाथा-२९-३० वरं दावा-ऽनले पातः, क्षुधया वा मृतिवरम्, । मूर्ध्नि वा पतितं वज्र, न तु देव-स्व-भक्षणम् ॥२॥... ज्ञात्वेति जिन-निर्ग्रन्थ-शास्त्रा-ऽऽदीनां धनं न हि । गृहीतव्यं महा-पाप-कारणं दुर्गति प्रदम् ॥२॥ ऐहिक-पार एवम्मविक-दोषोप "ऐहिक-पार-भविक-दोषाः प्रदर्शिताः" इतिभावः ॥२९-३०॥ संहारः । चोरित-द्रव्येण अथ, कृता-ऽऽहारस्य "चोरित-देवा-ऽऽदि-द्रव्येण साधूनां ग्रहणे स्वा-ऽर्थम् - विचारः । निष्पादितोऽप्याऽऽहारः साधूनामऽ-कल्प्यः।" तत्-प्रयोजकता-वैशद्या-ऽर्थम्प्राय: इह-भविक-दोषान्व्यवहार-भाष्य-गाथा-त्रयेण आह, :चेइय-दव्वं विभज्ज, करिज्ज कोई अ नरो सय-ट्टाए,। समणं वा सोवहिअं विकिज्ज संजय-ऽद्वाए ॥३१॥ [श्राद्ध-दिन-कृत्ये-गा० १२९] "चेइय०" त्ति, चोरित-द्रव्यात् चैत्य-द्रव्यम् = भागेन कृता. चोर-समुदायेनऽऽहारस्य साधूनां अपहृत्य, दाने विचारः। तन्मध्ये कोऽपि नरःआत्मीय-भागा-Ssगत-धनेनसय-हाए = आत्मनोऽर्थाय मोदका-ऽऽदिकम्
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy