________________
[गाथा-२६३०
५. दोष-द्वारम्
अन्येषामऽपि मतम् [११९
जन-समुदाय-मेलितं साधारण-द्रव्यम्
"जाति-द्रव्यम्" इत्य-ऽर्थः । अग्नि-दग्धाः -*पादपाः
जल-सेका-ऽऽदिनाप्ररोहन्ति-पल्लवयन्ति । परम,-- प्रभा स्व-देव-द्रव्या-ऽऽदि-विनाशोन-पाप-पावकदग्धः-नरः स-मूल-दग्ध-द्र मवत्
पल्लवयति । "प्रायःसदैव दुःख-भाक्त्वेन पुनर्नवः१४
न भवति ।" इत्य-ऽर्थः ॥२॥ * अथ,
उक्ता-ऽनुक्त-*पाप-प्रौढिं दर्शयति,:"प्रभा-स्वं, ब्रह्म-हत्या च, दरिद्रस्य च यद् धनम्,। गुरु-पत्नी, देव-द्रव्यं, स्वर्ग-स्थमपि पातयेत् ॥३॥"
. [श्राद्ध-दिन-कृत्ये-१३५] दिग-म्बर-जन- + तथा, संप्रदाय-शास्त्र- दिक-पट-ग्रन्थेऽपिकाराणामऽपि मतं
"वरं हाला-हला-ऽऽदीनां भक्षणं क्षण-दुःख-दम्, । तथैव।
निर्माल्य-भक्षणं चैव दुःख-दं जन्म-जन्मनि ॥१॥ *"पादपाः" इति शेषः । दिव्या-ऽनुभावा-ऽऽदिना कदाचित्
प्ररोहन्ति । डे० * अथ पुनः,
पाप० । डे०