________________
११८ ]
५. दोष-द्वारम्
अन्येषामऽपि मतम् [गाथा-२६-३०
देवा-ऽऽदि-द्रव्यविनाशनेन दोष-प्रदर्शने अन्येषामऽपि मतं तथैव । वैदिक-दर्शनमतम् ।
बाह्या अपि
दोष-संभवं प्रचक्षन्ते । + अपुराणा-ऽऽदौ,
"देव-द्रव्येण या वृद्धि गुरुद्रव्येण यद् धनम् , तद् धनं कुल-नाशाय, मृतोऽपि नरकं व्रजेत् ॥१॥
[श्राद्ध-दिन-कृत्ये १३३] वृद्धि :- समृद्धिः। कुल-नाशाय-कुल-च्छेदाय स्यात् ।
१. ऐहिकं निष्कृष्टं फलं दर्शितम् । सचदेव-द्रव्या-ऽऽदि-भक्षकः
महा-पापोपहत-चेता:मृतोऽपि नरकम्-सा-ऽनुबन्ध-दुर्गतिम्
व्रजेत्।
२. इदं पार भविकं फलं दर्शितम् ॥१॥ * *पुनस्तत्रैव, -
दोषा-ऽतिशयं दर्शयति, :"प्रभा-स्वे मा मतिं कुर्यात्, प्राणैः कण्ठ-गतैरऽपि.। अग्नि-दग्धाः प्ररोहन्तिःप्रभा-दग्धो न रोहयेत् ॥२॥"
[श्राद्ध-दिन-कृत्ये १३४] *प्रभा-स्वम्, देव-द्रव्यम् , अथवा,
"लोक-प्रतीतम्*वेदा-ऽन्ते । डे. ॐ अथ, तत्रैव
साधारण-दोषान् दर्शयति, :- ढे० । प्रभा-स्वम्-लोक-प्रतीतम् । डे० ।