SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ गा०-२६३० ] 65 66 " सः 66 55 " 66 << 66 66 66 " तद्-गुरुस्तु 66 66 " " सोऽपि - "6 66 66 तत्-पाइ 46 क्रमेण, दीक्षां जग्राह । 66 ५. दोष-द्वारम् साऽनुग्रहम् श्रुत- पार - गामी भाव-साधुर्जातः । " अत्र मध्य-ग्रैवेयके अहमिन्द्रोऽभूत् । इति - सूरि-पदं लब्ध्वा, यति श्रावकैः पूजितः मध्य-ग्रैवेयके तपो-बलात् १२ सुरोऽभूत् | १८| ततश्च्युत्वा, " अथ, अन्धक- वृष्णि-नामा नृपस्त्वं, यदु-वंशेऽभूत् ।१९। अस्मिन्नेव भवे -..". -संयमं गृहीत्वा, रुद्र-दत्त-कथा मुक्ति पदं लप्स्यसे ।" ११७ ] दिक्- पट-कृत- हरि- वंश- पुराणे, वसुदेव- हिण्डी- प्रथम खण्डे च । [मु० पु० पृ० ११२]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy