________________
गा०-२६३० ]
65
66
" सः
66
55
"
66
<<
66
66
66
" तद्-गुरुस्तु
66
66
"
" सोऽपि -
"6
66
66
तत्-पाइ
46
क्रमेण,
दीक्षां जग्राह ।
66
५. दोष-द्वारम्
साऽनुग्रहम्
श्रुत- पार - गामी भाव-साधुर्जातः ।
" अत्र
मध्य-ग्रैवेयके
अहमिन्द्रोऽभूत् ।
इति -
सूरि-पदं लब्ध्वा,
यति श्रावकैः पूजितः
मध्य-ग्रैवेयके
तपो-बलात्
१२ सुरोऽभूत् | १८|
ततश्च्युत्वा,
" अथ,
अन्धक- वृष्णि-नामा नृपस्त्वं, यदु-वंशेऽभूत् ।१९।
अस्मिन्नेव भवे
-..". -संयमं गृहीत्वा,
रुद्र-दत्त-कथा
मुक्ति पदं लप्स्यसे ।"
११७ ]
दिक्- पट-कृत- हरि- वंश- पुराणे,
वसुदेव- हिण्डी- प्रथम खण्डे च । [मु० पु० पृ० ११२]