________________
११६ ]
५. दोष-द्वारम्
रुद्र-दत्त-कथा [ गा०-२६-३०
" ततः, " कुरुक्षेत्रे, - गज पुरे, " कपिल-वाडव-गृहे, - अनुडरा तत्-प्रिया-गर्भेऽवतीर्णः । " तदानीम् , ॥ अवशिष्ट-पापा-ऽनुभावात्" पिता मृतः, -
जन्म-समये" जनन्यऽपि मृता, " लोक:" "गौतमः" इति नाम ॥ दत्तं च । " ततः, " मातृ-ध्वस्त्रा . कष्टात "वधितोऽसौ। " यौवना-भिमुखः " आहारा-ऽर्थम्“ गृहे गृहेश्टन् ॥ क्षीण-देहः - " भोजनमऽपि न लब्धवान् ॥१७॥ " अन्यदा," समुद्र-सेना-ऽऽख्यं मुनिम्. अशना-दिना
सत्कृतम्__ सन्मानितं दृष्टवा, " भोजना-ऽभिलाषण
* ०वाडवः । अनु० । डे०