________________
गा. २९-३०]
५. दोष-द्वारम्
रुद्र-दत्त-कथा [११५
तद्भक्षयित्वा,
पल्लीषु निविष्टम् । अन्यदा, ततः, गो-धनं गृह्णन्नऽसौ तल-वरेण
पृष्ठतो बाणैर्हतो मृतः। - तत्कर्म-प्रभावात् " *संवेधेन" सप्तम्या-ऽऽदिषु नरकेषु मत्स्या-ऽऽदिषु तिर्यक्षु च
अगमत्।
॥ [भव-] संवेध-यन्त्रकम् ॥ | नारकी भवः तिर्यग-जातिः भव | ७. सप्तमी २. द्वितीय मत्स्यः | ३. तृतीयः ६. षष्ठी ४. चतुर्थः सिंहः ५. पञ्चमः ५. पञ्चमी ६. षष्ठः सर्पः
७. सप्तमः ४. चतुर्थी ८. अष्टमः व्याघ्रः | ९. नवमः ३. तृतीया १०. दशमः गरुडा-ऽऽदिः | ११. एका-दश २. द्वितीया १२. द्वा-दशः भुज-परिसर्पः १३. त्रयो-दश १. प्रथमा १४. चतुर्दशः नर-भवः | १६. पश्च-दशः
" ततः, " चिरं कालस
" त्रस-स्थावर-योनिष्वऽ-भ्रमत् ।१६। * डे० प्रती नाऽस्तीदं पदम् ।
-
-