SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११४ ] ५. दोष-द्वारम् रुद्र-दत्त-कथा [गा०-२९-३० " "भरत-क्षेत्रे, - अयोध्यायाम, * अन-ऽन्त-वीर्य-नृपोऽभूत् । " तत्र" सुरेन्द्र-दत्तो वैश्य-श्राद्धः -- - सद्-दर्शनः, " प्रति-दिनम्- दशभिर्वीनारः" अष्टम्यास्" द्वि-गुणः - * चतुर्दश्याम- चतुर्गुणः, - अष्टा-ऽह्निका-ऽऽदौ च- ततोऽधिक " जिना-ऽर्चा कुर्वन्, " दान-शीला-ऽऽदिकमऽभ्यस्यन्, . सर्वत्र" कोतिमान् जज्ञे। " एकदा, ४ श्रेष्ठी" द्वा-दशा-ऽब्दोप*योगि-द्रव्यं " पूजा-ऽर्थम्" स्व-वल्लभ-मित्रस्य " रुद्र-दत्त-विप्रस्य समl, " जला-ऽध्वना " देशान्तरं गतवान् । " विप्रेण च , द्यूता-ऽऽदि-व्यसनः ®श्राद्धः । डे० न्द- निबन्धनं द्रव्यम् । ३०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy