________________
गा. २६-३०]
५. दोष-द्वारम् ।
रुद्र दत्त-कथा [११३
दुर्विपाकपरंपरा।
संख्याता5-संख्यातभवा-5नु बन्धता ।
+ अतः, "दुर-ऽनुभाग-वैचित्र्यात्
दुर्विपाका-ऽनुबन्धता स्फुटीकृता" इति-भावः । + तत्र चसंख्यात-भविक-सा-ऽनुबन्धता
वक्ष्यमाण-संकाशा-ऽऽदिवद् बोध्या, अ-संख्यात-भविका च
रुद्र-दत्तवदऽवसेया। तथा हि, :
" भरत-क्षेत्रे " सूर्य पुर-नगरे " अन्धक-वृष्णि- राजा ४ राज्यं चकार । " अन्यदा, " उद्याने " सु-प्रतिष्ठ-केवली समवसरत् । ४ उद्यान-पालन विज्ञप्तः " राजा च “ स-महं - तत्र गत्वा, - यथा-विधि प्रणम्य, “ योग्य-स्थाने समुपाविशत् । ४. केवली-देशनां ददौ । " तद-ऽवसाने ७ नृपेण - निजं पूर्व-भव-चरित्रं पृष्टम् । ॥ ततः, " सु-प्रतिष्ठ-केवली . * अन्धक-वृष्णिमऽवदत्, :