SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ११२] ५. दोष द्वारम् दुध्यान-परपरा [ गा. २९-३० + भिक्षुक-द्वि-जा-ऽऽदि-कुलोत्पत्तिः, तत्राऽपि स्वस्मिन्विभव-राहित्यम्चातवाञ्छित-रोध सर्वा-ऽ*पमाना-ऽऽदि ग्रहणम् । घातनम्-असि कुन्ता-ऽऽदिभिश्छेदननम्, वाहनम्-लवणा-ऽऽय:-प्रभृति-भार-कर्षणम, चूर्णनम्' -मुद्गरा-ऽऽदिना कुट्टनम्, च-कारात्दुर्गतिपार-वश्यपर-तन्त्र-वृत्ति'माता-पित्रा-ऽऽदि-कुटुम्ब संतानोच्छेदा-ऽऽदि-ग्रहणम् । + एतानि प्रति-भवम्दुष्कर्म-फलानि अ-सकृद् भुञ्जमानः सः-चैत्य-द्रव्या-ऽऽद्या-ऽऽशातकः विषीदति-विषादा-ऽऽदिना व्याकुलो भवति । ॥ उक्त-दोषोदयोद्वलित-४ पाप-*विपाकोपजीव्य दुर्ध्यान-परिणत एव अवतिष्ठते," इत्य-ऽर्थः । * उपमाना-ऽऽदि-दौर्भाग्य-ग्रहणम् ।डे० * दुर्विपाको । डे० असा सदा
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy