________________
११२]
५. दोष द्वारम्
दुध्यान-परपरा [ गा. २९-३०
+ भिक्षुक-द्वि-जा-ऽऽदि-कुलोत्पत्तिः,
तत्राऽपि
स्वस्मिन्विभव-राहित्यम्चातवाञ्छित-रोध
सर्वा-ऽ*पमाना-ऽऽदि ग्रहणम् । घातनम्-असि कुन्ता-ऽऽदिभिश्छेदननम्, वाहनम्-लवणा-ऽऽय:-प्रभृति-भार-कर्षणम, चूर्णनम्' -मुद्गरा-ऽऽदिना कुट्टनम्, च-कारात्दुर्गतिपार-वश्यपर-तन्त्र-वृत्ति'माता-पित्रा-ऽऽदि-कुटुम्ब
संतानोच्छेदा-ऽऽदि-ग्रहणम् । + एतानि
प्रति-भवम्दुष्कर्म-फलानि अ-सकृद्
भुञ्जमानः सः-चैत्य-द्रव्या-ऽऽद्या-ऽऽशातकः विषीदति-विषादा-ऽऽदिना
व्याकुलो भवति । ॥ उक्त-दोषोदयोद्वलित-४
पाप-*विपाकोपजीव्य
दुर्ध्यान-परिणत एव अवतिष्ठते," इत्य-ऽर्थः । * उपमाना-ऽऽदि-दौर्भाग्य-ग्रहणम् ।डे० * दुर्विपाको । डे०
असा
सदा