SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ गाथा-२९-३०] ५. दोष-द्वारम् ५. पापकर्म-दुर्विपाक-क्लिष्ट-फलानि [ १११ सूत्रीक्त-जाव- , शब्द-बलात्१. संख्यात भवत्वम्, २. असंख्यात भवत्वम्, ३. अन-ऽन्त भवत्वं च इति त्रयो 'विकल्पाः , यदुक्तम् महा-निशीथे* :“जे णं तित्थ गरा-5ऽईणं ___ महई-आसायणं कुज्जा, से णं अज्झवसायं पडुच्च, जाव-२ 'न तु ॥२८॥ अन-ऽन्त अण-ऽत-संसारियत्तणं, त्ति*" संसारित्त्वमेव ।" + * अथ, इति स्थितिः। उक्त-दोषस्य निकाचिता-55 वैशद्या-ऽर्थम्दिपाप-कर्म कतिचिद्विपाक-क्लिऽष्ट. फलानि । दुर्विपाकान् दर्शयति, :दारिद्द-कुलोप्पत्तिं, दरिद्द-भावं च, कुटु-रोगा-ऽऽई,। बहु-जण-धिक्कार,तह अ-वण्ण-वायं च, दो-हग्गं, ॥२९॥ तण्हा-छुहा- ऽभिभूई, घायण-वाहण-विचुण्णणत्ती य .। एआई अ-सुह-फलाई विसीअइ भुंजमाणो सो . ॥३०॥ [जुम्मं ] [श्राद्ध-दिन-कृत्य-११८-११९ ] "दारिद्द०” त्ति, "तण्ह" त्ति, व्याख्या * यदुक्तम् महा-निशीथे, २. अध्ययने :"अणं त-संसारियत्तणं विपहिज्जित्य मे सम्म सव्वहा मेहुणं पि, इति ।” डे० * संसारियत्तणं। डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy