________________
५. दोष-द्वारम्
४. प्रायोऽनन्त-संसारिता [ गाथा-२८
प्राय:-पदस्पष्टता।
उक्ता-ऽऽशातना-प्रत्यया
अन-ऽन्त-भवा-ऽनुगता* पाप-कर्मणः
सा-ऽनुबन्धता' बोध्या । . - + तेन,
"सम्यक्त्व-सत्' -पुण्या-ऽऽदीनाम्अन-ऽन्त-कालं यावत्
विघातः स्यात्, पुण्य-विपाकस्य च
अ-संख्य-कालं यावत् । जघन्य-पदे चप्रायः उभयत्रसंख्यात-भवान् यावत् ।"
इति स्थितिः। + एवम्
श्रुत-द्वाराएतान आशातयताम्
उत्सूत्र-भाष्या' -ऽऽदीनामऽपि, प्राय:अन-ऽन्त-संसारित्वं बोध्यम्
*
नुमेय० । डे.
* एतेन"उत्सूत्र-भाषिणाम्नियमानद-ऽन-ऽन्त-संसारित्वम् ।"
इति, निरस्तम्।