SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ५. दोष-द्वारम् ४. प्रायोऽनन्त-संसारिता [ गाथा-२८ प्राय:-पदस्पष्टता। उक्ता-ऽऽशातना-प्रत्यया अन-ऽन्त-भवा-ऽनुगता* पाप-कर्मणः सा-ऽनुबन्धता' बोध्या । . - + तेन, "सम्यक्त्व-सत्' -पुण्या-ऽऽदीनाम्अन-ऽन्त-कालं यावत् विघातः स्यात्, पुण्य-विपाकस्य च अ-संख्य-कालं यावत् । जघन्य-पदे चप्रायः उभयत्रसंख्यात-भवान् यावत् ।" इति स्थितिः। + एवम् श्रुत-द्वाराएतान आशातयताम् उत्सूत्र-भाष्या' -ऽऽदीनामऽपि, प्राय:अन-ऽन्त-संसारित्वं बोध्यम् * नुमेय० । डे. * एतेन"उत्सूत्र-भाषिणाम्नियमानद-ऽन-ऽन्त-संसारित्वम् ।" इति, निरस्तम्।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy