________________
गा-२८]
५. दोष-द्वारम् ४. उत्कृष्ट-काला-ऽवधिः, तत्स्पष्टता च [ १०९
इत्या-ऽऽशंक्य, प्रसङ्गतःतद-इ-प्राप्ती कर्तृ-द्वारेण
काला-ऽवधिमाऽऽह, :तित्थ-यर-पवयण-सुअं आयरिय-गण-हरं मह-ऽड्ढिअं। आसायंतो बहुसो अण-त-संसारिओ होइ. ॥ २८ ॥
"तित्थ-यर०" त्ति, व्याख्या, :कण्ठ्या , नवरम्, - तीर्थङ्करः-अर्हदा-ऽऽदिः,*
उत्कृष्टा-ऽऽ- शातनयोत्कृष्टकाला-ऽवधिक कलम् ।
एवम्
आचार्या-ऽऽदावऽपि भाव्यम् । * "देवा-ऽऽदि-द्रव्य-विनाशा-ऽऽदि-द्वारा-* एतान् अ-सकृत निः-शूकतयाआशातयन, उत्कर्षतःअन-ऽन्त-सांसारिकः -- भवति ।" इत्य-ऽर्थः। शृङ्खला-न्यायेन, भित्ति-स्तर-न्यायेन वा, उत्कर्षतःअध्यवसायतार-तम्यात्,
पाप-कर्मण उत्कृष्टा सा-ऽनुबन्धता।
के तीर्थङ्करः-अर्हन्, तत-प्रतिमा वा,* ____ एवम् श्रुता-ऽऽदावऽपि भाव्यम्। डे०
* दिना । डे० * ["च" इति संभवति । ]