________________
१०८ ]
सम्यग्दर्शनगुण-नाशस्य
प्रबल कारणा
उन्तराणि ।
पुनर्बोध-लाभ स्योत्कृष्ट कालाऽवधिः ।
+ एवम् -
+ "ननु
ऋषि - घाता - ssदावऽपि भाव्यम् ॥ २७ ॥
एवं सति -
तेणं
जे
५. दोष-द्वारम्
अ- भव्यस्येव भव्यस्याऽपि पुनर्बोधि-लाभो न भवति ?"
जिण-बिम्ब
पूआ
दसणा-ssiदित-हिययाणं भव- सिद्धियाणं सम्म- दंसण
पडिसिद्धा ।
सुय
साय
ततो
ओहि
जा य
तप्प भवा सुर- माणुस - रिद्धी,
जा य
महिमा - समाऽऽगयस्स जणस्स
तेण
मण-पञ्जव
केवल-नाण
साहु-जणाओ
धम्मो एसो
तित्थाऽणुसज्जणा य,
पडिसिद्धा ।
निव्वाण लंभा,
३. दोष- परम्परा [ गाथा - २७
दीह-काल-ठितीयं
दंसण - मोहणिज्जं कम्मं णिबद्ध, अ- साय-वेय णिज्जं च ।"
[ मुद्रित पु० पृ० ११३ ]