SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०८ ] सम्यग्दर्शनगुण-नाशस्य प्रबल कारणा उन्तराणि । पुनर्बोध-लाभ स्योत्कृष्ट कालाऽवधिः । + एवम् - + "ननु ऋषि - घाता - ssदावऽपि भाव्यम् ॥ २७ ॥ एवं सति - तेणं जे ५. दोष-द्वारम् अ- भव्यस्येव भव्यस्याऽपि पुनर्बोधि-लाभो न भवति ?" जिण-बिम्ब पूआ दसणा-ssiदित-हिययाणं भव- सिद्धियाणं सम्म- दंसण पडिसिद्धा । सुय साय ततो ओहि जा य तप्प भवा सुर- माणुस - रिद्धी, जा य महिमा - समाऽऽगयस्स जणस्स तेण मण-पञ्जव केवल-नाण साहु-जणाओ धम्मो एसो तित्थाऽणुसज्जणा य, पडिसिद्धा । निव्वाण लंभा, ३. दोष- परम्परा [ गाथा - २७ दीह-काल-ठितीयं दंसण - मोहणिज्जं कम्मं णिबद्ध, अ- साय-वेय णिज्जं च ।" [ मुद्रित पु० पृ० ११३ ]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy