________________
गाथा-२७ ]
५. दोष-द्वारम्
३. अनेक-दोषाणां परम्परा [ १०७
तेणजिण-बिम्बपूआ.
दसणा-ऽऽणंदित-हिययाणंभव-सिद्धियाणंसम्म-दसणसुअओहिमण-पज्जवकेवल-णाण
णिव्वाण-लंभा पडिसिद्रा। जा यतप्पभवा
सुर-माणुस-इड्ढी, जा य
महिमा-ऽऽगयस्स साहु-जणाओ धम्मोवएसो वि,
तित्थ-ऽणुसज्जणा य, सा वि
पडिसिद्धा। तओदीह-काल-ठिईयं दसण-मोहणिज्नं कम्मं णिबंधइ,
अ-साय-वेयणिज्न च" इति ।* * "तेण य
सुरिंद-दत्त-णिसिट्ट
चेइय-ट्टाए बव्वं, तं विणासि।