________________
१०६ ]
५. दोष-द्वारम्
२. सम्यक्त्व-गुणनाशः [गा०-२७
काष्ठतद्-गत
भाजनइष्टका- पीठ
समुद्-गकपाषाण- फलक- .....-- दीपा-55
लेप्य- चन्द्रोदय- दिकं
उपकरणमऽपि सर्व २ मिथ्यात्वेन
चैत्य-द्रव्यमुच्यते । सम्यग्-दर्शन- तद्-विनाशे-कृते सति, गुण-नाशः।
बोधि-वृक्ष-मूलेऽग्निः दत्तः।
"तथा सति, ततः, दोष- पुनर्नवोऽसौ न भवति," इत्य-ऽथः । परंपरा :१. विवक्षित- इदं हार्दम्. :पूजा-ऽऽदि-लोपः।
' चैत्या-ऽऽदि-द्रव्य-विनाशे२. जैन-शासनो
'विवक्षित-पूजा-ऽऽदि-लोपः, नतो ह्रासः । ततः,
तद्-हेतुकप्रमोद
प्रभावना३. गुण-शुद्धी
प्रवचन वृद्धर-5-भावः, रोषः।
ततः, ४. मोक्ष-मार्ग
___ वर्धमान-गुण-शुद्धरोधः, व्याघातः। ततः,
मोक्ष-मार्ग-व्याघातः, ५. मोक्षप्राप्तेर-5-भावः। ततः,
मोक्ष-व्याघातः, कारणा-5-भावे कार्या-ऽनुदयात् । यदुक्तम्वसु-देव-हिण्डौ १ [प्रथम खण्डे, :"जेण
चेइय-दव्वं विणासि,