SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १०६ ] ५. दोष-द्वारम् २. सम्यक्त्व-गुणनाशः [गा०-२७ काष्ठतद्-गत भाजनइष्टका- पीठ समुद्-गकपाषाण- फलक- .....-- दीपा-55 लेप्य- चन्द्रोदय- दिकं उपकरणमऽपि सर्व २ मिथ्यात्वेन चैत्य-द्रव्यमुच्यते । सम्यग्-दर्शन- तद्-विनाशे-कृते सति, गुण-नाशः। बोधि-वृक्ष-मूलेऽग्निः दत्तः। "तथा सति, ततः, दोष- पुनर्नवोऽसौ न भवति," इत्य-ऽथः । परंपरा :१. विवक्षित- इदं हार्दम्. :पूजा-ऽऽदि-लोपः। ' चैत्या-ऽऽदि-द्रव्य-विनाशे२. जैन-शासनो 'विवक्षित-पूजा-ऽऽदि-लोपः, नतो ह्रासः । ततः, तद्-हेतुकप्रमोद प्रभावना३. गुण-शुद्धी प्रवचन वृद्धर-5-भावः, रोषः। ततः, ४. मोक्ष-मार्ग ___ वर्धमान-गुण-शुद्धरोधः, व्याघातः। ततः, मोक्ष-मार्ग-व्याघातः, ५. मोक्षप्राप्तेर-5-भावः। ततः, मोक्ष-व्याघातः, कारणा-5-भावे कार्या-ऽनुदयात् । यदुक्तम्वसु-देव-हिण्डौ १ [प्रथम खण्डे, :"जेण चेइय-दव्वं विणासि,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy