________________
गाथा-२७ ]
५. दोष-द्वारम्
दोष-फलानि १ मिथ्यात्वम् [ १०५
यदुक्तम्
कर्म-ग्रन्थे :उम्मग्ग-देसणा-मग्ग-णासणा-देव-दव्व-हरणेहिं, । दंसण-मोहं जिण-मुणि-चेइय-संघा-55इ-पडिणीओ.॥५६॥
[श्री देवेन्द्र-सूरि-विरचित-कर्म-विपाक-कर्म-ग्रन्थे ] निशीथ-चूर्णौ ११शएका-दश]उद्देशेऽपि, :"तत्थ- - दसण-मोहं
अरिहंत-पषिणीययाए। एवम्सिद्धचेहयतवस्सिसुअधम्म
संघस्स य पडिणीयत्तं करतो
दसण-मोहं बंधइ।" त्ति। ॥ २६ ॥ + "एवं सति__ तस्य का हानिः ?" इत्या-ऽऽशंक्य,
उक्ता-ऽनुक्त-पाप-प्रौढिमाऽऽह, :चेइय-दव्व-विणासे, इसि-घाए, पवयणस्स उड्डाहे,। संजई-चउत्थ-भंगे, मूल-ऽग्गी बोहि-लाभस्स. ॥२७॥
[ "चेइय०" त्ति, व्याख्या+ चैत्य-द्रव्यम्=हिरण्य-सुवर्ण-नाणका-ऽऽदि,
तथा