SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १०४ ] देवाऽऽदि द्रव्य + अथ विनाशकस्य पारभविका -ऽऽदि दोषोपक्रमः । *उक्त' - विनाशकस्य पार-भविकं दोषोदयं दर्शयति, : देवा - SSE - दव्व णासे दंसण - मोहं च बंधर मूढो, । उम्मग्ग-देसगो वा जिण मुणि संघा - SSइ सत्तु व्व ॥ २६ ॥ १. मिथ्यात्व - प्रमुख-पाप कर्म-बन्धः । ५. दोष द्वारम् दोष- फलानि १ मिध्यात्वम् [ गा०-२६ + "देवा०" त्ति, व्याख्यादेवा SSदि- द्रव्यविनाशनेमिथ्यात्व प्रकृतिम्, चात् - अन्यामऽपि पाप-प्रकृतिम्, मूढः = तद् - विपाका - ऽन-ऽ-भि-ज्ञः, बघ्नाति - उन्मार्ग देशक इव = ऋद्धि-गारवा ऽऽदि-वशात्, असद-भिनिवेशाद् वा, उत्सूत्र - प्ररूपक इव, 14 अथ, 3 वा जिन मुनि सङ्घा-ssदि- 'प्रत्य ऽनीक इव" इत्य-ऽर्थः । $ “प्रायः* माया संश्लिष्टाऽध्यवसाय -वशात् चैत्er-ssदि द्रव्य - प्रत्यनीको ६ दर्शन- मोहं निकाचयन्, तद - ऽनुरोधात् अन्या अपि पाप - प्रकृती: विशेषतो बध्नाति" इति भावः । * तद्-विनाशकस्य । डे० * प्रायः संक्लिष्टा० । डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy