________________
१०४ ]
देवाऽऽदि द्रव्य + अथ
विनाशकस्य
पारभविका -ऽऽदि
दोषोपक्रमः ।
*उक्त' - विनाशकस्य
पार-भविकं दोषोदयं दर्शयति, :
देवा - SSE - दव्व णासे दंसण - मोहं च बंधर मूढो, । उम्मग्ग-देसगो वा जिण मुणि संघा - SSइ सत्तु व्व ॥ २६ ॥
१. मिथ्यात्व -
प्रमुख-पाप
कर्म-बन्धः ।
५. दोष द्वारम् दोष- फलानि १ मिध्यात्वम् [ गा०-२६
+ "देवा०" त्ति, व्याख्यादेवा SSदि- द्रव्यविनाशनेमिथ्यात्व प्रकृतिम्, चात् - अन्यामऽपि पाप-प्रकृतिम्, मूढः = तद् - विपाका - ऽन-ऽ-भि-ज्ञः, बघ्नाति -
उन्मार्ग देशक इव = ऋद्धि-गारवा ऽऽदि-वशात्, असद-भिनिवेशाद् वा,
उत्सूत्र - प्ररूपक इव,
14
अथ,
3
वा
जिन
मुनि
सङ्घा-ssदि- 'प्रत्य ऽनीक इव" इत्य-ऽर्थः ।
$ “प्रायः*
माया संश्लिष्टाऽध्यवसाय -वशात्
चैत्er-ssदि द्रव्य - प्रत्यनीको
६
दर्शन- मोहं निकाचयन्, तद - ऽनुरोधात्
अन्या अपि पाप - प्रकृती:
विशेषतो बध्नाति" इति भावः ।
* तद्-विनाशकस्य । डे०
* प्रायः संक्लिष्टा० । डे०