________________
गाथा-२५ ]
भवरिका
[ १०३
६. [भावा-ऽर्थ-स्त्व-ऽयम्
समुद्र
अन्तस्तलं यावद् गत्वा,
ये
जात्य-रत्नानि गृहीतुमिच्छन्ति, "तेषाम्जल-चराणामुपद्रवो न स्याद् ।" इत्य-ऽर्थमजल-मानुषाणामऽण्ड-गोलकानाम्ग्रहणा-ऽथे च प्रयतन्ते,
ने
तान् जल-मानुषान् धृत्वा,
तेषामऽण्ड-गोलक-द्वय-ग्रहणा-ऽर्थम्तान्वन-मय-घरट्टकेषु पीडयन्ति, . महा-व्यथां चोत्पादयन्ति,
तथा-प्रकारको जल-मानुषोजातः, इति । ७. (भंड) सूअर ८. (गीरोली) ९. (पाटला-घो) १०. [उष्ट्रः] ११. (पांख) [सु-वर्ण-मय-चन्द्रक-युक्त-पिच्छका-ऽलंकृतः।] १२. गौणम् ।
(गा०-२५)
१. मुख्यम् । २. [एवं च ज्ञात्वा,
सु-श्रावकाः द्रव्यं वृद्धि नयन्ति, ते पुनः, - जरा-मरण-रोगाणाम-ऽन्तं
करिष्यन्ति । "मोक्ष प्राप्स्यन्ति ।" इत्य-ऽर्थः ॥ २५ ॥]