________________
१०२]
अवचूरिका
[गा. २१-२२-२३-२४
( अवचूरिका गा०-२१-२२)
१. आनुषङ्गिकतया। २. [एवं ज्ञात्वा,
ये सु-श्रावकाः द्रव्य-वृद्धिं नयन्ति
तेषाम् ,
ऋद्धिः , कीर्ति, सुखम्, बलं प्रवर्धते।
पुत्राश्च
भक्ताः , शौण्डीराः, बुद्धि-संयुक्ताः , सर्व लक्षण-संपूर्णाः, सु-शीलाः,
जन-संमताश्च भवन्ति २१-२२ ] ३ [यत् पुण्यं पुण्यस्य परंपरामनुबध्नाति-परंपरां प्रवाहयति, तत्-पुण्यम् , पुण्या-ऽनुबन्धि-पुण्यम्। ]
(गा०-२३-२४) १. [ इह-भविकं पार-भविकं चोभय-रूपम्
लोकोत्तरं सत् फलं भवति । ] २. [ जिन-प्रवचन-[जैन-शासन-संस्थाया
गुण-यशो] वृद्धि-करम्ज्ञान-दर्शन-गुणानां प्रभावकम् , जिन-द्रव्यं वर्धयन् जीवः, तीर्थ-करत्वं लभते । जिन-प्रवचन [जैन-शासन-संस्थाया गुण-यशो] करम्जिन-दव्यं रक्षन्
परित्त-[परिमित-संसारको भवति ] ३. (दिशा) [ दिगऽवधिकम् = उच्चतर-सीमानं प्राप्तम् । ] ४. (मोंधु) ५. (मोंघु)