SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०२] अवचूरिका [गा. २१-२२-२३-२४ ( अवचूरिका गा०-२१-२२) १. आनुषङ्गिकतया। २. [एवं ज्ञात्वा, ये सु-श्रावकाः द्रव्य-वृद्धिं नयन्ति तेषाम् , ऋद्धिः , कीर्ति, सुखम्, बलं प्रवर्धते। पुत्राश्च भक्ताः , शौण्डीराः, बुद्धि-संयुक्ताः , सर्व लक्षण-संपूर्णाः, सु-शीलाः, जन-संमताश्च भवन्ति २१-२२ ] ३ [यत् पुण्यं पुण्यस्य परंपरामनुबध्नाति-परंपरां प्रवाहयति, तत्-पुण्यम् , पुण्या-ऽनुबन्धि-पुण्यम्। ] (गा०-२३-२४) १. [ इह-भविकं पार-भविकं चोभय-रूपम् लोकोत्तरं सत् फलं भवति । ] २. [ जिन-प्रवचन-[जैन-शासन-संस्थाया गुण-यशो] वृद्धि-करम्ज्ञान-दर्शन-गुणानां प्रभावकम् , जिन-द्रव्यं वर्धयन् जीवः, तीर्थ-करत्वं लभते । जिन-प्रवचन [जैन-शासन-संस्थाया गुण-यशो] करम्जिन-दव्यं रक्षन् परित्त-[परिमित-संसारको भवति ] ३. (दिशा) [ दिगऽवधिकम् = उच्चतर-सीमानं प्राप्तम् । ] ४. (मोंधु) ५. (मोंघु)
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy