________________
गाथा-२५ ]
४. गुण-द्वारम ३. सात्त्विक सत्-फलम् [ १०१
प्रभावना-ऽऽदि-विधापन" देव-द्रव्य-रक्षण-वृद्धि-प्रापणा-ऽऽदिना" जिन-नाम-कर्म बद्धवान् ।
अवसरे" दीक्षामाऽऽदाय, " गीता-ऽर्थीभूतः, - सर्वा-ऽर्थ सिद्धौ " देवत्वमऽनुभूय,
महा विदेहेअहंदु-विभूति भुक्त्वा,
सिद्धः।" इति । देव-द्रव्या-ऽदि- + एवम्रक्षायाः फलम्। तद्-रक्षा-कर्तुरऽपि
फलं वाच्यम् । अनेक-गौण-शुभ- + एतेनफल-प्राप्तिः । १२आनुषङ्गिकं शुभ-फलं दर्शितम् ।"
इति-परमा-ऽर्थः ॥ २३-२४ ॥ उप-संहारः। अथ,
उपसंजिहीषुः -
__ 'तात्त्विकं सत्-फलं दर्शयति, :'एवं णाऊण, जे दव्वं वुड्ढि णिति सु-सावया, । जरा-मरण-रोगाणं अंतं काहिंति ते पुणो . ॥२५॥
"एवं” इति, व्याख्यामोक्ष-फल- + एवम्प्राप्तिश्च । ...... प्रवचन-प्रभावकत्वा-ऽऽदिकम्
ज्ञात्वा. जरा मरण रोगाणामऽन्तम्. "आत्य-ऽन्तिक-दुःख-ध्वंसम
मोक्षम् ।" इत्य-ऽर्थः ॥ २५ ॥ इति-चतुर्थ गुण-दारं समाप्तम् ॥४॥