SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ गाथा-२५ ] ४. गुण-द्वारम ३. सात्त्विक सत्-फलम् [ १०१ प्रभावना-ऽऽदि-विधापन" देव-द्रव्य-रक्षण-वृद्धि-प्रापणा-ऽऽदिना" जिन-नाम-कर्म बद्धवान् । अवसरे" दीक्षामाऽऽदाय, " गीता-ऽर्थीभूतः, - सर्वा-ऽर्थ सिद्धौ " देवत्वमऽनुभूय, महा विदेहेअहंदु-विभूति भुक्त्वा, सिद्धः।" इति । देव-द्रव्या-ऽदि- + एवम्रक्षायाः फलम्। तद्-रक्षा-कर्तुरऽपि फलं वाच्यम् । अनेक-गौण-शुभ- + एतेनफल-प्राप्तिः । १२आनुषङ्गिकं शुभ-फलं दर्शितम् ।" इति-परमा-ऽर्थः ॥ २३-२४ ॥ उप-संहारः। अथ, उपसंजिहीषुः - __ 'तात्त्विकं सत्-फलं दर्शयति, :'एवं णाऊण, जे दव्वं वुड्ढि णिति सु-सावया, । जरा-मरण-रोगाणं अंतं काहिंति ते पुणो . ॥२५॥ "एवं” इति, व्याख्यामोक्ष-फल- + एवम्प्राप्तिश्च । ...... प्रवचन-प्रभावकत्वा-ऽऽदिकम् ज्ञात्वा. जरा मरण रोगाणामऽन्तम्. "आत्य-ऽन्तिक-दुःख-ध्वंसम मोक्षम् ।" इत्य-ऽर्थः ॥ २५ ॥ इति-चतुर्थ गुण-दारं समाप्तम् ॥४॥
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy