SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०० ] ४. गुण-द्वारम् लोकोत्तर- सत-फले दृष्टा ऽन्तः [ गाथा- २३-२४ स्व-निर्वाह मात्रा - ऽधिकं स्व- ऽल्पमपि 66 66 "6 60 66 " ततः, " यद् यद् व्यवहरति, तत्र बहु- द्रव्यमर्जयति । “ 66 " एवम् - 46 60 66 66 4. ततः, 66 66 66 K 66 66 " ततः, 66 66 66 66 वस्त्राऽऽहारा-ऽऽदि न ग्राह्यम् ।" इति नियमो जगृहे । स्व-ऽल्पैदिनैः प्रागुपजीवितसहस्र- काकिणी-स्थाने काकिणी-लक्ष- दशकं प्रादात् । 66 64 देवस्याऽनृणो भूतोऽसौ क्रमात् - अजित प्रभूततर- द्रव्यः स्व-पुर- प्राप्तो *महेभ्यो जज्ञे । सर्व-शक्त्या - प्रत्य-ऽहम् - पूजा * महेभ्यः स्वयं-कारितेषु । डे० स्वयं-कारितेषु अन्य -कारितेषु च - सर्व-जिन प्रासादेषु ज्ञाना-ssदि-स्थानेषु च -
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy