SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मा-२३-२४] ४. गुण-द्वारम् लोकोत्तर-सत-फले दृष्टा-ऽन्तः [.९९ " तत्, वरम् * एक-मुष्ट्यै व. सर्वाण्यऽपि गृह्णामि ।" इति विचिन्त्य, ४ तद्-दिने " नृत्यन्-मयूरस्य तानि• एक-मुष्ट्यै व गृहीतुम्" यावत् प्रवृत्तः, " तावत्- केकी काक-रूपः समुहीय, गतः । - पूर्वम्- गृहीत-पिच्छान्यऽपि नष्टानि । " ततः, " "धिग, - मया मुधैवौत्सुक्यं कृतम्," ॥ इति-विषण्णः - " इतस्ततो भ्रमन" ज्ञानिनं मुनिं दृष्ट्वा , " नत्वा च" स्व-कर्म-स्व-रूपं पप्रच्छ । - तेनाऽप्युक्तम्- यथा-ऽनुभूतं" प्राग-भव-स्व-रूपम् । " ततः, ...-देव-द्रव्योपजीवन-प्रायश्चित्तं ययाचे । “ मुनिनाऽप्युक्तम्, :" "समऽधिकं तावद् देवाय देयम्।" " ततः, - तेन" "सहस्र-गुण-देव-द्रव्या-ऽवषिन् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy