SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ४. गुण-द्वारम् २ लोकोत्तर-सत्-फले दृष्टा-ऽन्तः [ गाथा-२३-२४ सेलक-यक्ष-प्रासादं प्राप्य, एका-ग्रतयातमाऽऽराधयामास स्व-दुःख-निवेदन-पूर्वकम् । ॥ ततः, " एक-विंशत्योपवासश्च तुष्टो यक्षः प्राऽऽह : सन्ध्यायाम मम पुर:___ "सु-वर्ण-चन्द्रा-ऽलंकृतो महान् मयूरो नृत्यं करोति,* " प्रति-दिनं च" पतितानि " कनक-पिच्छानि " त्वया ग्राह्याणि ।" " ततः, " हृष्टेन तेनाऽपि" कियन्त्यऽपि गृहीतानि, " एवं च प्रत्य-ऽहं गृह्णन, नव-शती पिच्छानां प्राप्ता, शतमेकं शेषं तिष्ठति । " तदानीम्- दुष्कर्म-प्रेरितेन तेन" "एतद् ग्रहणाय " कियद्-दिवसं चारण्ये स्थातव्यस? । करिष्यति । डे.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy