________________
४. गुण-द्वारम् २ लोकोत्तर-सत्-फले दृष्टा-ऽन्तः [ गाथा-२३-२४
सेलक-यक्ष-प्रासादं प्राप्य, एका-ग्रतयातमाऽऽराधयामास
स्व-दुःख-निवेदन-पूर्वकम् । ॥ ततः, " एक-विंशत्योपवासश्च
तुष्टो यक्षः प्राऽऽह :
सन्ध्यायाम
मम पुर:___ "सु-वर्ण-चन्द्रा-ऽलंकृतो
महान् मयूरो
नृत्यं करोति,* " प्रति-दिनं च" पतितानि " कनक-पिच्छानि " त्वया ग्राह्याणि ।" " ततः, " हृष्टेन तेनाऽपि" कियन्त्यऽपि गृहीतानि, " एवं च
प्रत्य-ऽहं गृह्णन, नव-शती पिच्छानां प्राप्ता,
शतमेकं शेषं तिष्ठति । " तदानीम्- दुष्कर्म-प्रेरितेन तेन" "एतद् ग्रहणाय " कियद्-दिवसं चारण्ये स्थातव्यस? ।
करिष्यति । डे.