________________
४. गुण-द्वारम् लोकोत्तर-सत्-फले दृष्टा-ऽन्तः [ ९७
निष्पुण्यकः फलकेनकथं चित
समुद्र-तीरं प्राप्य, " तद्-ग्रामा-ऽधि-पमऽवलम्बति स्म । ४ अन्यवा,
धाटया निष्पातितष्ठक्कुरः, निष्पुण्यकस्तुठक्कुर-सुत-धिया
पल्ल्यां नीतः। - तद्-दिवस एव च" अन्य-पल्ली-पतिना
सा पल्ली विनाशिता। " ततः, " तेरऽपि . "निर्भाग्यः' इति निष्कासितः ।। * एवम्
एकोन-सहस्रेषु अन्या-ऽन्य-स्थानेषुतस्कर
_____अनिल
स्व-चक्र
पर-चका-ऽऽध-ऽनेकोपद्रव-संमवाद" निष्कासना-ऽऽदि दुःखं वहनः “ अन्यवा:
महा-5टव्याम्स-प्रत्ययम