SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ४. गुण-द्वारम् २ लोकोत्तर-सत्-फले दृष्टा-ऽन्तः [ गाथा-२३-२४ - पञ्चमे वर्षे" माता मृता। " लोकः" "निष्पुण्यकः" इति-दत्त-नामाऽसौ रङ्कवद् वृद्धि प्राप । " अन्यदाच स्नेहलेन मातुलेम" स्व-गृहं निन्ये । ४ तदा, " रात्रौ- तस्य गृहं .. चौरैमुषितम् । " एवम्" यस्य गृहे वसति, " तत्र चौरा-ऽग्नि-प्रमुखाः उपद्रवाः स्युः। ततः, ४ ताम्र-लिप्ती-पुरी गत्वा, " विनयं-धर-महेभ्य-गृहे तस्थौ । - ततः, " निष्कासितोऽपि, . समुद्रे धना-ऽऽवह-सायंत्रिकेण साकम् परदीपं प्राप। " क्रमाद्, . वलमानः . प्रवहणे भग्ने, दैवाद
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy