________________
४. गुण-द्वारम् २ लोकोत्तर-सत्-फले दृष्टा-ऽन्तः [ गाथा-२३-२४
- पञ्चमे वर्षे" माता मृता। " लोकः" "निष्पुण्यकः" इति-दत्त-नामाऽसौ
रङ्कवद्
वृद्धि प्राप । " अन्यदाच
स्नेहलेन मातुलेम" स्व-गृहं निन्ये । ४ तदा, " रात्रौ- तस्य गृहं .. चौरैमुषितम् । " एवम्" यस्य गृहे वसति, " तत्र
चौरा-ऽग्नि-प्रमुखाः
उपद्रवाः स्युः। ततः, ४ ताम्र-लिप्ती-पुरी गत्वा, " विनयं-धर-महेभ्य-गृहे तस्थौ । - ततः, " निष्कासितोऽपि, . समुद्रे
धना-ऽऽवह-सायंत्रिकेण साकम्
परदीपं प्राप। " क्रमाद्, . वलमानः . प्रवहणे भग्ने,
दैवाद