SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ गाथा- २३-२४ ] 66 66 66 66 " तथा, 99 99 "" 93 99 "" 99 "9 99 १० 99 " 99 99 99 99 99 19 99 99 " 19 99 99 ४. गुण-द्वारम् २. लोकोत्तर - कृमि - शङ्ख शुक्ति पृथ्वी जल जलौक: कोट अनिल सर्प वृषभकरभ तत्रैव ततः, D वनस्पतिषु च - वृश्चिकपतङ्गा-ऽऽदिषु गजा -ऽऽदिषु, समुत्पद्य, र- सत् - फले- दृष्टान्तः [ ९५ १० व्युत्क्रमेण - लक्ष-संख्याकान् भवान् बभ्राम । क्षीण-बहु कर्माऽसौ वसन्त-पुरेवसु-दत-वसुमत्योः पुत्रो जातः । गर्भस्थ एव प्रणष्टं सर्व द्रव्यम् । जन्म-दिने जनको विपन्न: । T
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy