________________
गाथा- २३-२४ ]
66
66
66
66
" तथा,
99
99
""
93
99
""
99
"9
99
१०
99
"
99
99
99
99
99
19
99
99
"
19
99
99
४. गुण-द्वारम् २. लोकोत्तर -
कृमि -
शङ्ख
शुक्ति
पृथ्वी
जल
जलौक:
कोट
अनिल
सर्प
वृषभकरभ
तत्रैव
ततः,
D
वनस्पतिषु च -
वृश्चिकपतङ्गा-ऽऽदिषु
गजा -ऽऽदिषु,
समुत्पद्य,
र- सत् - फले- दृष्टान्तः [ ९५
१०
व्युत्क्रमेण -
लक्ष-संख्याकान् भवान् बभ्राम ।
क्षीण-बहु कर्माऽसौ
वसन्त-पुरेवसु-दत-वसुमत्योः पुत्रो जातः ।
गर्भस्थ एव
प्रणष्टं सर्व द्रव्यम् ।
जन्म-दिने
जनको विपन्न: ।
T