________________
४. गुण-द्वारम् लोकोत्तर-सु-फलानि [गाथा-२३-२४
" सिन्धु-नदी-तटे" संप्रदाग-थल-पर्वते" जल-मानुषीभूय, " समुद्रा-ऽन्तर्जल-चरोपद्रव-निवारक" अण्ड-गोलिका-ग्रहणा-ऽर्थम
जात्य-रत्न-ग्राहक-प्रयुक्तवज्र-घरट्ट-पीडन-महा-व्यथयामृत्वा ' तृतीय-नरके
नारकोऽजनि। नरकादुद्-वृत्तश्च" महा-मत्स्यः - पञ्च-धनु-शत-मानः
'म्लच्छ-कृत-सर्वा-ऽङ्ग-च्छेदा-ऽऽदि-कार्यनया४ मतः, " चतुर्थ-नरके। " एवम्
एक-द्वया-ऽऽदि-भवा-ऽन्तरितः, " नरक-सप्तकेऽप्युत्पेदे। ततः, सहल-वारानक्रमेणगर्ता-शूकर - मेषश्रृगालमार्जारमूषक नकुलगृह-कोलिक' - गृह-गोधा