SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ गाथा- २३-२४ ] "C 4-6 66 66 66 66 66 66 66 66 " किं तु - 6 66 66 40 66 66 66 66 66 66 " << " 66 66 " 66 सोऽपि - 66 ४. गुण-द्वारम् मास - देया - ssदिचिन्ताऽपि T-S. भवता कार्या ।" इति । दुष्कर्म-वशात् लोभा-ऽऽर्तः सूत्र-धारा-ऽऽदीनाम् रौक्यं ददौ, न सम-Sर्ध धान्य गुड तैल घृत चैत्य- द्रव्येण - संगृह्य, तेभ्यः atar-ssदिकम् - "मह-ऽर्घ ददत्, शेषं च लोकोत्तर - सु- फलानि [ ९३ स्वयं गृह्णाति स्म । एवम् रूपका - Sशीति-भाग- रूपाणाम्काकिणीनाम् एक - सहस्रः लोभेन संगृहीतः । ततः, अजितं कर्म अनाssलोच्य, स मृतः । *दत्ते । डे० मह -ऽ तया दत्ते, लाभं च० । डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy