________________
गाथा- २३-२४ ]
"C
4-6
66
66
66
66
66
66
66
66
" किं तु -
6
66
66
40
66
66
66
66
66
66
"
<<
"
66
66
"
66
सोऽपि -
66
४. गुण-द्वारम्
मास - देया - ssदिचिन्ताऽपि
T-S.
भवता कार्या ।" इति ।
दुष्कर्म-वशात् लोभा-ऽऽर्तः
सूत्र-धारा-ऽऽदीनाम्
रौक्यं ददौ,
न
सम-Sर्ध
धान्य
गुड
तैल
घृत
चैत्य- द्रव्येण - संगृह्य,
तेभ्यः
atar-ssदिकम् -
"मह-ऽर्घ ददत्,
शेषं च
लोकोत्तर - सु- फलानि [ ९३
स्वयं गृह्णाति स्म ।
एवम्
रूपका - Sशीति-भाग- रूपाणाम्काकिणीनाम्
एक - सहस्रः
लोभेन संगृहीतः ।
ततः,
अजितं कर्म अनाssलोच्य,
स मृतः ।
*दत्ते । डे०
मह -ऽ तया दत्ते, लाभं च० । डे०