________________
९२ ]
४. गुण-द्वारम्
लोकोत्तर सु-फलानि [गा. २३-२४
यति-जन-संपातः
तद्-देशना-श्रवणा-ऽऽदेश्च जिन-प्रवचन वृद्धिः, ज्ञाना-5ऽदि प्रभावना च-प्रतीता । अत एव, तद् वर्धयतः - अर्हत्-प्रवचन-भक्त्य-ऽतिशयात्, परं-परयाजगज-*जनोपकारकत्वात्, अ-प्रमत्ततया सम्यग
धर्म-तीर्था-ऽऽराधकत्वाच्च, सागर-श्रेष्ठिवत्संसारोच्छेद-प्रयोजकपुण्य-काष्ठा-5ऽपन्न
अर्हत-पद-लाभोऽपि अत्र
सु-लभ एव ।” इति-भावः । तथा हि, :
“ साकेत-पुरे" सागर-श्रेष्ठी " परमा-ऽऽहतो वसति स्म । " तस्मै
सु-श्रावकत्वात्- . " तत्रत्य-श्रावकः संभूय, " चैत्य-द्रव्या-ऽधिकारो दत्तः । " प्रोक्तं च" " चैत्य-कर्म-कृतां
सूत्र-धारा-ऽऽदीनाम्भोजन
जन-वात्सल्यत्वाच्च, अ-प्रमत्ततया डे।