SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ गाथा-२३-२४ ] ४. गुण-द्वारम् लोकोत्तर-सु-फलानि [ ९१. इत्या-ऽऽदि बाह्य-फलम् - सा-ऽनु-बन्धतयाअनुभवन्ति।" इति-गाथा-युग्म-भावा-ऽर्थः ॥ १९-२२ ॥ लोकोत्तर- + अथ, सु-फलानि । लोकोत्तर-सत्-फलमाऽऽह, :जिण-पवयण-वुढि-करं.पभावगंणाण-दंसण-गुणाणं, वुड्ढन्तो जिण-दव्वं तित्थ-यरत्तं लहइ जीवो. ॥२३॥ जिण-पवयण-बुढि-करं, पभावगंणाण-दसण-गुणाणं,। रक्खन्तो जिण-दव्वं परित्त-संसारिओ होइ. ॥२४॥ __ [जुम्मं] [ पूर्व-सूरि-प्रणीत-शास्त्रेषु संबोधः प्रकरणा-ऽऽविषु च बहुषु प्रन्येषु] जिण "त्ति", जिण-पवयण "त्ति", व्याख्यासुगमा । भावार्थस्तुअयम्, :+ "सति देवा-ऽऽदि द्रव्ये- . प्रत्य-ऽहम, चैत्या-ऽऽदि-समा-अरचन.. . -महा-पूजा सत्कार *सन्माना-ऽवष्टम्भ-संभवाद, तत्र च प्रायः, सन्माना-ऽवष्टम्भा-दि-संभवात् । डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy