SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ९०] ४. गुण-द्वारम् लौकिक सत्-फलम् [ गाथा-२१-२२ वृद्धिम्नयन्ति, ते चअन्तरा-ऽऽया-ऽऽदेः क्षयोपशमा-ऽऽदिनाऋद्धि:= पुण्या-ऽनु-बन्धि-विभवः, सुखम् मानसिकं शारीरिकं च, बलम्=*परोपकारा.ऽऽदि-सम-ऽर्थम् शारीरिकम्, *ता-दृक्पुत्रा-ऽऽदि-कुटुम्ब संपत्तिः, उपलक्षणात्तथा-विध-संतति-वृद्धिः, वांछित-सुखा-ऽवाप्तिः, उच्च-कुले जन्म, सर्वत्रसत्कार-सन्माना-ऽऽदि-पूजोत्कर्षः, औदार्यम्, गाम्भीर्यम्, विवेकित्वम्, दुर्गति-विच्छेदः, आरोग्यम्, सदा-ऽऽयुः-प्रसरः, रूप-संपत्तिः , सौभाग्यम्, धर्म-साधन-लब्धिश्च, परोपकारि० । हे नाऽस्तीदं पदम् डे० प्रतो । औदार्यम्, धम्, गाम्भीर्यम् । डे.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy