________________
९०]
४. गुण-द्वारम् लौकिक सत्-फलम् [ गाथा-२१-२२
वृद्धिम्नयन्ति, ते चअन्तरा-ऽऽया-ऽऽदेः
क्षयोपशमा-ऽऽदिनाऋद्धि:= पुण्या-ऽनु-बन्धि-विभवः, सुखम् मानसिकं
शारीरिकं च, बलम्=*परोपकारा.ऽऽदि-सम-ऽर्थम्
शारीरिकम्, *ता-दृक्पुत्रा-ऽऽदि-कुटुम्ब संपत्तिः, उपलक्षणात्तथा-विध-संतति-वृद्धिः, वांछित-सुखा-ऽवाप्तिः, उच्च-कुले जन्म, सर्वत्रसत्कार-सन्माना-ऽऽदि-पूजोत्कर्षः, औदार्यम्, गाम्भीर्यम्, विवेकित्वम्, दुर्गति-विच्छेदः, आरोग्यम्, सदा-ऽऽयुः-प्रसरः, रूप-संपत्तिः , सौभाग्यम्,
धर्म-साधन-लब्धिश्च, परोपकारि० । हे नाऽस्तीदं पदम् डे० प्रतो । औदार्यम्, धम्, गाम्भीर्यम् । डे.