SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ गा-२१-२२] ४.गुण-द्वारम् लौकिक-सत्-फलम् [८९ स्व-जीवितव्य-मोचनेना-ऽपि शासनोपकारः कर्तव्य एव" । इति । किं बहुना ? उत्सर्गवदपवादस्याऽपि धर्मा-ऽङ्गत्वम्। "उत्सर्गस्यैव मार्गत्वम्, अपवादस्य तु स्व-च्छन्दत्वम् ।" इति वदन्तोऽपि निरस्ताः। इति गाथा-द्वया-ऽर्थः ॥१९-२०॥ ॥ समाप्तं ३ [तृतीय]-द्वारम् ॥ + अथ, *उक्त-वृद्धि-कर्तुः - लौकिकं सत्-फलम् दर्शयति, :एवं णाऊण, जे दव्व-चुड्ढिं णिति सुसावया,। ताणं रिद्धी पवड्ढेइ, कित्ती, सुक्खं, बलं, तहा- ॥२१॥ पुत्ता य हुंति भत्ता, सोंडीरा, बुद्धि-संजुआ,। सव्व-लक्षण-संपुण्णा, सु-सीला, जण-संमया. ॥२२॥ "एवं०” त्ति, “पुत्ता य." त्ति, व्याख्यालौकिक- "ये सुश्राविकाः व एवम् पूर्वोक्त-प्रकारेण वृद्धि-विधिम् सु-फलानि। ज्ञात्वा द्रव्य-पञ्चकस्य तद्-वृद्धि० । डे. उभय-भविक सत्फलम् । डे..
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy