________________
गा-२१-२२]
४.गुण-द्वारम्
लौकिक-सत्-फलम्
[८९
स्व-जीवितव्य-मोचनेना-ऽपि
शासनोपकारः कर्तव्य एव" । इति । किं बहुना ?
उत्सर्गवदपवादस्याऽपि धर्मा-ऽङ्गत्वम्।
"उत्सर्गस्यैव मार्गत्वम्,
अपवादस्य तु स्व-च्छन्दत्वम् ।" इति वदन्तोऽपि निरस्ताः।
इति गाथा-द्वया-ऽर्थः ॥१९-२०॥
॥ समाप्तं ३ [तृतीय]-द्वारम् ॥ + अथ,
*उक्त-वृद्धि-कर्तुः - लौकिकं सत्-फलम्
दर्शयति, :एवं णाऊण, जे दव्व-चुड्ढिं णिति सुसावया,। ताणं रिद्धी पवड्ढेइ, कित्ती, सुक्खं, बलं, तहा- ॥२१॥ पुत्ता य हुंति भत्ता, सोंडीरा, बुद्धि-संजुआ,। सव्व-लक्षण-संपुण्णा, सु-सीला, जण-संमया. ॥२२॥
"एवं०” त्ति, “पुत्ता य." त्ति, व्याख्यालौकिक- "ये
सुश्राविकाः व एवम् पूर्वोक्त-प्रकारेण
वृद्धि-विधिम्
सु-फलानि।
ज्ञात्वा
द्रव्य-पञ्चकस्य तद्-वृद्धि० । डे. उभय-भविक सत्फलम् । डे..