________________
गाथा-३४]
५. दोष-द्वारम
दुष्ट-सहाय-करणे स्वस्याऽपि दुष्टता [ १२३
* ततः,
चैत्ययति-प्रत्यनोकस्य-हस्तात
२ चैत्या-ऽदि-प्रत्य
जीकता।
स्वस्याऽपि
दुष्टता।
गृह णति, सोऽपि तथैव-चैत्य-यति-प्रत्यनीक एव । यदुक्तम्
सङ्घ-कुलके, :"जो साहज्जे वइ, आणा-भंगे पवद्यमाणाणं।
मण-वय-काएहिं, समाण दोसं तयं विति.॥ ॥ दुष्टस्य सहाये अ-निरा-ऽऽकरणेन,
आज्ञा-भङ्ग-हेतुत्त्वात् ।" + *अथ, श्राद्ध-दिन-कृत्य-गाथया
पुनरेनमेवाऽर्थ स्पष्टयन्नाऽऽह, :चेइय-दव्वं गिह्नित्तु, भुजए, जो उ देइ साहूणं. । सो आणा-अण-ऽवत्थं पावइ, लिंतो विदितो वि.॥३४॥
[श्राद्ध-दिन-कृत्ये-१३२] "चेइय"त्ति,
* चैत्या-ऽऽदि द्रव्यम्दान-ग्रहणे
गृहीत्वा, यः-स्वयम भुक्त, । अन्येभ्यः * अथ,
पुनरेनमेवाऽर्थम्श्राद्ध-दिन कृत्य-गाथवा
स-दोषे।
म्पष्टयबाद :