SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ गाथा-३४] ५. दोष-द्वारम दुष्ट-सहाय-करणे स्वस्याऽपि दुष्टता [ १२३ * ततः, चैत्ययति-प्रत्यनोकस्य-हस्तात २ चैत्या-ऽदि-प्रत्य जीकता। स्वस्याऽपि दुष्टता। गृह णति, सोऽपि तथैव-चैत्य-यति-प्रत्यनीक एव । यदुक्तम् सङ्घ-कुलके, :"जो साहज्जे वइ, आणा-भंगे पवद्यमाणाणं। मण-वय-काएहिं, समाण दोसं तयं विति.॥ ॥ दुष्टस्य सहाये अ-निरा-ऽऽकरणेन, आज्ञा-भङ्ग-हेतुत्त्वात् ।" + *अथ, श्राद्ध-दिन-कृत्य-गाथया पुनरेनमेवाऽर्थ स्पष्टयन्नाऽऽह, :चेइय-दव्वं गिह्नित्तु, भुजए, जो उ देइ साहूणं. । सो आणा-अण-ऽवत्थं पावइ, लिंतो विदितो वि.॥३४॥ [श्राद्ध-दिन-कृत्ये-१३२] "चेइय"त्ति, * चैत्या-ऽऽदि द्रव्यम्दान-ग्रहणे गृहीत्वा, यः-स्वयम भुक्त, । अन्येभ्यः * अथ, पुनरेनमेवाऽर्थम्श्राद्ध-दिन कृत्य-गाथवा स-दोषे। म्पष्टयबाद :
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy