________________
३. नाश-द्वारम्
विस्तारत उत्तरः। [गाथा-१९-२०
"इयाणिं"रायणिय-कज्ज"ति
"उल्लोयण" गाहा। चेइयाणं वा तद्-दव्व-विणासे वा संजई-कारणे वा
अण्णम्मि य कम्मि वा कज्जे राया-होणे. सो रायातं कज्जं ण करेइ सयं,
वुग्गाहिओ वा, तस्सआउंटण-णिमित्तंदग-तीरे
आयाविजा। तं च दग-तीरंतस्स रण्णो उल्लोयणे ठिअं,
णि-गम-पहे वा। तत्थ य आयावंतो
स-सहाओ आयावेइ, उभय-दढो धिइ-संघयहि तिरियाणं जोअवतरण-पहो, मणुयाण य
ण्हाणा-ऽऽइयं च भोग-ठाणं, तं चेव वज्जेउं, आयावेइ कज्जे।
.:
महा-तव-जुत्तं बटुं,