________________
गाथा-१९-२०]
२. नाश-द्वारम्
विस्तारत उत्तरः [.
अल्लएज्ज राया। आउट्टो य पुच्छज्जा
"कि-कज्जं आयावेसि ? ___ अहं ते कज्ज करेमि। भोगे पयच्छामि ? वरेहि वा वरं, जेण
ते-ऽट्रो।" ताहेभणइ साहू, :--
"कज्जं ण मे वरेहि, इमं संघ-कज्ज करेहि।" तओ
तेण पडिवण्णंत्रि-करण-विशुद्धे
"तहा"। रऽभङ्ग-धिक
___कयं । ति" स्पष्टता, महानिर्जरा-रूप-महा- "पुष्टा-ऽऽलम्बने तु-- फलञ्च ।
शरीरा-ऽवष्टम्भाय
त्यक्त-भार-भारिकवत् , जिन-शासनोपकाराय
श्रुत-व्यवहारे निषिद्धम-ऽपि
अर्हदा-ऽऽज्ञा-ऽनुसारेणाऽऽचरितं कर्म नियमात्
..महा-निर्जरा-कृद् भवति, *श्री-कालिक-सूरि-श्री-भद्र-बाहु-स्वामि-श्री-वज्र-स्वामि
श्री हेम-सूरि-मल्ल-वादि-सूरि-विष्णु-कुमार
धर्म-घोषा*-ऽनुज्ञा-ऽऽदिवत्" । इति । *श्री गौतम-स्वामि-श्री कालिक-सूरि० डि.] *च-विनेय-सुमङ्गल साध्वा-ऽदिवद्, इति । [३०]
-