SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ गाथा-१९-२०] २. नाश-द्वारम् विस्तारत उत्तरः [. अल्लएज्ज राया। आउट्टो य पुच्छज्जा "कि-कज्जं आयावेसि ? ___ अहं ते कज्ज करेमि। भोगे पयच्छामि ? वरेहि वा वरं, जेण ते-ऽट्रो।" ताहेभणइ साहू, :-- "कज्जं ण मे वरेहि, इमं संघ-कज्ज करेहि।" तओ तेण पडिवण्णंत्रि-करण-विशुद्धे "तहा"। रऽभङ्ग-धिक ___कयं । ति" स्पष्टता, महानिर्जरा-रूप-महा- "पुष्टा-ऽऽलम्बने तु-- फलञ्च । शरीरा-ऽवष्टम्भाय त्यक्त-भार-भारिकवत् , जिन-शासनोपकाराय श्रुत-व्यवहारे निषिद्धम-ऽपि अर्हदा-ऽऽज्ञा-ऽनुसारेणाऽऽचरितं कर्म नियमात् ..महा-निर्जरा-कृद् भवति, *श्री-कालिक-सूरि-श्री-भद्र-बाहु-स्वामि-श्री-वज्र-स्वामि श्री हेम-सूरि-मल्ल-वादि-सूरि-विष्णु-कुमार धर्म-घोषा*-ऽनुज्ञा-ऽऽदिवत्" । इति । *श्री गौतम-स्वामि-श्री कालिक-सूरि० डि.] *च-विनेय-सुमङ्गल साध्वा-ऽदिवद्, इति । [३०] -
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy