SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गाथा-११-२०] ३. नाश-द्वारम् विस्तारत उत्तरः [८५ त्रि-करण-विशोधिः भणिता, सा भवति, तस्य = साधोः। चात् =पुनःभक्तिरऽपिन स्यात् । "तथा-सति, आज्ञा-प्रमोदोत्साह-भङ्गात् पापा-अनुबन्धः समुज्जृम्भते ।" इत्य-ऽर्थः । तस्मात अ-विनोतं सु-साधुः निवारयेत् = सर्व-शक्त्या । त्रि-करण-शुद्धर्भङ्गा- । अतः, केन-चिद् भद्रका-ऽऽदिनाप्राग-वितीर्णम्, अन्यद् वा जिना-ऽऽदि-मूल-द्रव्यम् विलुप्यमानम्, यथा-तथारक्षयतो मुनेः अभ्युपेत-व्रत-हानिनँव, प्रत्युतधर्म-पुष्टिरेव, निना-ऽऽज्ञा-ऽऽराधना-ऽऽवि-लाभात् । यदुक्तम्निशीथ-भाष्ये" [एकादशम-] उद्देश, -भङ्ग-स्पष्टता ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy