________________
गाथा-११-२०]
३. नाश-द्वारम्
विस्तारत उत्तरः [८५
त्रि-करण-विशोधिः भणिता, सा
भवति, तस्य = साधोः। चात् =पुनःभक्तिरऽपिन स्यात् । "तथा-सति, आज्ञा-प्रमोदोत्साह-भङ्गात्
पापा-अनुबन्धः समुज्जृम्भते ।" इत्य-ऽर्थः । तस्मात
अ-विनोतं
सु-साधुः
निवारयेत् = सर्व-शक्त्या । त्रि-करण-शुद्धर्भङ्गा- । अतः,
केन-चिद् भद्रका-ऽऽदिनाप्राग-वितीर्णम्, अन्यद् वा जिना-ऽऽदि-मूल-द्रव्यम्
विलुप्यमानम्, यथा-तथारक्षयतो मुनेः
अभ्युपेत-व्रत-हानिनँव, प्रत्युतधर्म-पुष्टिरेव,
निना-ऽऽज्ञा-ऽऽराधना-ऽऽवि-लाभात् । यदुक्तम्निशीथ-भाष्ये" [एकादशम-] उद्देश,
-भङ्ग-स्पष्टता ।