SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ३. -नाश-द्वारम् विस्तारत उत्तरः [गाथा-११-२० यथावत् देवा-ऽऽदि-धन-वृद्धि-संभवे, राजा-अमात्या-ऽऽद्य-ऽभ्यर्थन-पूर्वम्[एतानि%3D] उक्त-स्थानानि विमार्गयेत् = चिन्तयेत् आदाना-ऽऽदि-विधिना, "तेभ्यो नव्यं धनमुत्पादयति ।" इत्य-ऽर्थः, तदानीम्तस्य = साधोः विशुद्धिः न भवति "अ-यथा-कालम्राजा-ऽऽद्य-ऽभि-योगेन तेषां परितापना-ऽऽदिना उक्त-वृद्धयाऽऽद्युत्साह-भङ्ग-संभवात, आज्ञोल्लङ्घनाच्च स्फुटम् भवदुक्त-दोषा-ऽवकाशः । इति-भावः। अथ, विशुद्धि-संभवं दर्शयति :- . अथ, कोऽपि हरेत् -विनाशयेत् एतानि, ॥१९॥ तत्र-यः उपेक्षाम् करोति। तस्य या
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy