________________
३. -नाश-द्वारम्
विस्तारत उत्तरः [गाथा-११-२०
यथावत्
देवा-ऽऽदि-धन-वृद्धि-संभवे, राजा-अमात्या-ऽऽद्य-ऽभ्यर्थन-पूर्वम्[एतानि%3D] उक्त-स्थानानि विमार्गयेत् = चिन्तयेत्
आदाना-ऽऽदि-विधिना, "तेभ्यो नव्यं धनमुत्पादयति ।" इत्य-ऽर्थः, तदानीम्तस्य = साधोः विशुद्धिः न भवति "अ-यथा-कालम्राजा-ऽऽद्य-ऽभि-योगेन
तेषां परितापना-ऽऽदिना उक्त-वृद्धयाऽऽद्युत्साह-भङ्ग-संभवात,
आज्ञोल्लङ्घनाच्च स्फुटम्
भवदुक्त-दोषा-ऽवकाशः । इति-भावः। अथ, विशुद्धि-संभवं दर्शयति :- .
अथ,
कोऽपि हरेत् -विनाशयेत् एतानि, ॥१९॥ तत्र-यः उपेक्षाम् करोति। तस्य
या