SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ गाथा-१९-२० ] नाश-द्वारम् स्व-पक्ष-मुनि-संबन्धि-प्रश्नः [८३ धना-ऽऽदि-वर्धक-क्षेत्र-हिरण्य-ग्रामगृह-हट्ट-गोपा-ऽऽदेः आदाना-ऽऽदि-विधिना चिन्तयति, तस्य = त्रिधा-संयमवतः साधोः त्रि-करण-शुद्धिः कथम्स्याद् ? _ अपि तु-न स्यात्, यथा-प्रतिज्ञात-व्रत-भङ्ग-संभवाद्।" । इत्य-ऽर्थः ॥१८॥ अत्र उत्तरं गाथा-युग्मेना-ऽऽह, :-- भण्णइ इत्थ विभासा. जो एआई सय विमग्गिज्जा,। तस्स ण होइ विसोही. अह, कोइ हरिज्ज एआई,॥१९॥ तत्थ *करेइ उवेहं जा, भणिया उति-गरण-विसोही,। साय ण होइ, अ-भत्ती तस्स, तम्हा-णिवारिज्जा.॥२०॥ उत्तर-पक्षः। "भण्णइ०" त्ति । “तत्थ०" त्ति०, व्याख्याअत्र = अधिकारे भण्यते विभाषा = विकल्पः ___ "न भवति, भवति च शुद्धिः।" इत्य-ऽर्थः । तत्र, ... आदौ च विशुद्धय-संभवं दर्शयति, :उत्सर्गतःकरंतु [डे॰] ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy