SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ २] ३. नाश-द्वारम् स्व-पक्ष-पर-पक्षाभ्यां नाशको [गाथा-१७-१८ विनाशको स्व-पर + अथ, पक्षो। तद-ऽनुरोधतः विनाशकत्वेन स्व-पक्ष-पर-पक्षौ निरूपयति, :रागा-ऽऽइ-दोस-दुट्ठो जिणेहिंभणिआविणासगो दुविहो। देवा-ऽऽइ-दव्व-पणगे स-पक्व-पर-पक्ख-भेएणं ॥१७॥ "रागा०" इति । व्याख्या-कण्ठया। नवरम, रागा-ऽऽदि-दोष-दुष्टः = रागः = दृष्टि-रागा-ऽऽविः। आदि शब्दातद्वेष- अना-ऽऽभोगलोभ- संशयआकुट्टि- सहसात्कार विभ्रमउपेक्षाबुद्धयाऽऽदिग्रहणम् । 'तद्-योग्यता-दर्शनार्थम् । हेतु-गभित-विशेषणमिदम् । १. स्व-पक्षः= साधर्मिक-वर्गः "श्राद्धा -ऽऽदिः १० ।" २. पर-पक्षःवैधर्मिक-लोकः, "पाखण्ड्या 3-ऽऽदिः १७" इति ॥१७॥ अत्राऽऽह पर :चोएइ “चेइयाणं खित्त-हिरण्णे अ गाम-गोवा-ऽऽइ । लग्गंतस्स य जइणो ति-गरण-सोही कहंणु भवे"?॥१८॥ संयतस्य देवा-ss "चोएइ.", ति, व्याख्या चैत्या-ऽऽदि-सत्कस्य = दि-द्रव्य-चिन्तायां पूर्वपक्षः।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy