SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ गाथा-१६] ३. नाश-द्वारम् सर्व-नाशयन्त्रकम् [ ८१ तत्र१. आद्यम् = *धना-ऽऽदि । २. द्वितीयम् = योग्य-द्रव्यम् । ते अपिभक्षणा-ऽऽदि-भेदात् प्रत्येकं सप्त-विधे स्तः । तान्यपि पुनःस्व-पक्ष-पर-पक्ष-कर्त्त -भेदात् द्वि-विधानि । एवम्चैत्य-द्रव्य-विनाशः अष्टा-विंशतिधा बोध्यः । इत्थम्ज्ञान-गुरु-द्रव्येऽपि भावना कार्या । साधारणा-ऽऽदेस्तु उचितोपष्टम्भकत्वात्प्रत्येक चतुर्दश-भेदा भाव्याः । + "बाल-बोधा-ऽर्थम् यन्त्रकमऽपि दर्शनीयम् ।” इति, चैत्या-Sऽदि द्रव्य-विनाश-भेद-यन्त्रकम् द्रव्य-नामानि भेदा-काः चैत्य-द्रव्यस्य विनाश-भेदयन्त्रकम् । ज्ञान-द्रव्यस्य २८ २८ गुरु-द्रव्यस्य साधारण-द्रव्यस्य धर्म-द्रव्यस्य सर्व-संख्या ११२ स्वर्णा-ऽदि [डे०] *योग्याऽऽदि •दि-क्रिया-भेदात् [..] .
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy