________________
गाथा-१६]
३. नाश-द्वारम्
सर्व-नाशयन्त्रकम् [ ८१
तत्र१. आद्यम् = *धना-ऽऽदि । २. द्वितीयम् = योग्य-द्रव्यम् । ते अपिभक्षणा-ऽऽदि-भेदात्
प्रत्येकं सप्त-विधे स्तः । तान्यपि पुनःस्व-पक्ष-पर-पक्ष-कर्त्त -भेदात्
द्वि-विधानि । एवम्चैत्य-द्रव्य-विनाशः
अष्टा-विंशतिधा बोध्यः । इत्थम्ज्ञान-गुरु-द्रव्येऽपि भावना कार्या । साधारणा-ऽऽदेस्तु
उचितोपष्टम्भकत्वात्प्रत्येक
चतुर्दश-भेदा भाव्याः । + "बाल-बोधा-ऽर्थम्
यन्त्रकमऽपि दर्शनीयम् ।” इति, चैत्या-Sऽदि द्रव्य-विनाश-भेद-यन्त्रकम्
द्रव्य-नामानि भेदा-काः चैत्य-द्रव्यस्य
विनाश-भेदयन्त्रकम् ।
ज्ञान-द्रव्यस्य
२८ २८
गुरु-द्रव्यस्य साधारण-द्रव्यस्य धर्म-द्रव्यस्य सर्व-संख्या
११२
स्वर्णा-ऽदि [डे०] *योग्याऽऽदि •दि-क्रिया-भेदात् [..] .