________________
60 ]
चत्या - sऽदि द्रव्यस्य द्विविधत्व
प्रकाराः
१
२
३
चैत्य-द्रव्या-ऽऽद्युपेक्षणा-ssat
श्रावकस्येव
साधोरपि महादोषा -ऽऽपत्तिः ।
तत्र
१ योग्यम् = नव्यमाऽऽनीतम्, "चैत्यत्त्वेन परिणंस्यत्" इत्य-ऽर्थः । २ अतीत भावम् = लग्नोत्पाटितम्, “चैत्यत्त्वेन परिणतम्" इत्य- ऽर्थः ।
+ अथवा,
मूलोत्तर-भेदाद्-द्वि-विधे ।
तत्र -
१ मूलम् = स्तम्भ कुम्भा -ऽऽदि, २ उत्तरं तु = छादना - Ssदि ।
4. यद् वा,
एवम्
+
३. नाश-द्वारम् संयता ऽपेक्षयानाशाः [ गाथा - १६
स्व-पक्ष-पर- पक्ष-कृत- भेदाद् = द्विविधे ।
अनेकधा द्वै-विध्यम् ।
अत्र,
अपि-शब्दस्याऽध्याहारात्"आस्तां श्रावकः"
सर्व-सावद्य - विरतः
साधुरऽपि,
तत्र -
औदासिन्यं कुर्वाणंदेशनाऽऽदिभिरऽनिवारयन्
अनन्तसांसारिको भणित:
इत्थम्
"विनश्यच्-चैत्य-द्रव्याऽऽद्युपेक्षा
संयतेना- Sपि
सर्वथा न कार्या ।" इत्य- ऽर्थः ।
+ अयं भावः, -
कारण-भेदात् चैत्य-द्रव्यं द्वि-विधम्,
१. 'उपकारकम्,
२. उपादानं च