SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 60 ] चत्या - sऽदि द्रव्यस्य द्विविधत्व प्रकाराः १ २ ३ चैत्य-द्रव्या-ऽऽद्युपेक्षणा-ssat श्रावकस्येव साधोरपि महादोषा -ऽऽपत्तिः । तत्र १ योग्यम् = नव्यमाऽऽनीतम्, "चैत्यत्त्वेन परिणंस्यत्" इत्य-ऽर्थः । २ अतीत भावम् = लग्नोत्पाटितम्, “चैत्यत्त्वेन परिणतम्" इत्य- ऽर्थः । + अथवा, मूलोत्तर-भेदाद्-द्वि-विधे । तत्र - १ मूलम् = स्तम्भ कुम्भा -ऽऽदि, २ उत्तरं तु = छादना - Ssदि । 4. यद् वा, एवम् + ३. नाश-द्वारम् संयता ऽपेक्षयानाशाः [ गाथा - १६ स्व-पक्ष-पर- पक्ष-कृत- भेदाद् = द्विविधे । अनेकधा द्वै-विध्यम् । अत्र, अपि-शब्दस्याऽध्याहारात्"आस्तां श्रावकः" सर्व-सावद्य - विरतः साधुरऽपि, तत्र - औदासिन्यं कुर्वाणंदेशनाऽऽदिभिरऽनिवारयन् अनन्तसांसारिको भणित: इत्थम् "विनश्यच्-चैत्य-द्रव्याऽऽद्युपेक्षा संयतेना- Sपि सर्वथा न कार्या ।" इत्य- ऽर्थः । + अयं भावः, - कारण-भेदात् चैत्य-द्रव्यं द्वि-विधम्, १. 'उपकारकम्, २. उपादानं च
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy